________________
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri
Gyanmandit
Shi श्रीदे०
चैत्यश्री
।
बृहद् विषयानुक्रमः
धर्म संघाचारविधौ ॥१७॥
PHERDASHIANDIDAI
वराहहरिणी, रोरद्विजपुत्रौ, जातिस्मरणं, शिखण्डिनौ, सुरपदे चक्रायुधनर्मदे, विजयसेनः, निर्वासनं, पल्लिपतित्वं, जातिस्मरौ, विद्याधरपुत्रौ, दीक्षा मोक्षश्च
सार्थः समन्तभद्राचार्यः वर्धनवचनेन गुरुरक्षा,केवलं, महिईर्यापथिक्या अक्षराणि (गाथा ३१)
२४८ |मा,आश्चर्य समन्तभद्रदेशना,मिथ्यादुष्कृतप्रभावः,सत्संगसंपदादिपदानि, (गाथा ३२)
२४८ प्रार्थना,वर्द्धनप्रशंसा,मनोरथाः, सुरपुरे गमनं, गुरुस्तुतिः, अभ्युपगमाद्यष्ट निमित्तानि, जिनबिंबस्याचार्यत्वमपि, २५० देशना, (सामाचारी) प्रव्रज्या, प्राणते देवः, मिथिलायां स्कन्दकमुनिकथा, कृतार्गलानगयाँ स्कन्दाऽऽगमः, श्राव- नारिषेणः,पार्श्वगणधरः,तस्योत्तरीसूत्रस्यार्थः,प्रायश्चित्तनिस्त्यां पिङ्गलकप्रश्नाः, पर्षनिर्गमनं, श्रामण्यप्रश्नः,स्वाग- रुक्तिः, चिलातिपुत्रचरित्रं,राजगृहे मुंसुमा, चिलातेनिष्कातकरणं, श्रीवीरवर्णनं, चिन्तितार्थकथनं,द्रव्यादिमिर्लोक- शनं, पल्लिपतित्वं, सुंसुमाहरणं, शिरश्छेदः, धनविलापः, सिद्धिसिद्धमरणव्याख्यान, निर्ग्रन्थप्रवचनप्रतीत्यादि, भा- श्रीवीरागमनं, क्षितिप्रतिष्ठिते यज्ञदेवः, सर्वज्ञसिद्धिः प्रवण्डोपमया आत्मनिस्तारविज्ञप्तिः, स्वयं प्रव्राजनादिः, मि- ज्या, स्वीकृतं कार्मणं, यज्ञदेवश्चिलातिः, दयिता सुंसुमा, क्षुप्रतिमा, गुणरत्नं, विपुले अनशनं, आराधना, अच्युते | चारणमुनिदर्शनं,उपशमादिपदार्थः,कीटिकोपद्रवः, देवत्वं, देवः, ईर्यापथिक्या नव्यव्याख्या २६२ कायोत्सर्गसूत्रार्थः
२८३ ईर्यापथिक्या न देवसिकादित्वं २६४ शक्रस्तवपदसंपदादिपदानि (गाथा ३४)
२८४ संपद्यन्यमतं(गाथा३३) ईर्यापथिकीव्याख्या, विक्रमसेनकथा | वर्णसंपत्पदादिसंख्या, शक्रस्तवार्थः, अर्हत्पदविशेषार्थः,
A HAMROINOD u mIIRAMISHRARIALPROIMILAINITE MARHTTAmaNGINNIVARTAINABR
nar I
॥१७॥
For Private And Personal