SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Maha www.kobatirth.org श्रीदे चैत्यश्री मध०संघाचारविधी ॥१०७। Aradhana Kendra Acharya Shri Kallasteaedru Gyanmandir द्वितीयप्राकारांतरे गाउ १ धनुष्य ६००, द्वितीयप्राकारः विष्कंभे धनु ३३ हस्त १ अंगुल ८,उच्चत्वे धनु ५००, द्वितीयतृतीय सुमवसरणं प्राकारांतरे गाउ १ धनु ६००, तृतीयप्राकारः विप्कंभे धनु ३३ हस्त १ अंगुल ८, उच्चत्वे धनु ५००, एवं जिनबिंबाद् द्वितीयपक्षेऽपि, चतुरस्रप्रस्तावेऽपि यथा मणिपीठिका पूर्वापरतो विष्कंभ धनु २००, अर्द्ध धनु १०० मणिपीठिका, प्रथमप्राकारांतरे गाउ १ धनु६००, प्राकारोच्चत्वे धनु५००, विष्कंभे धनु१००, प्रथमद्वितीयप्राकारांतरे(ऽर्धगव्यूत)प्राकारः विष्कंभे सह गाउ २ प्राकारोचत्वे धनु ५०० विष्कंभे धनु १०० द्वितीयतृतीयप्राकारांतरेऽर्द्धगव्यतं प्राकारोचत्वे धनु ५०० विष्कंभे धनु १००, एवं द्वितीयपक्षेपि मणिपीठिकारहितं द्विगुणं कार्य ॥३॥ अम्भितरमझगाहा ४, रयणज्जुगरुप्पनिहत्तिा ३, कल्पविशेषचूर्णिः-चाउकोणा तिन्नि पागारा रइजंति चउद्दारा, अभितरिल्लो लोहियएहिं अक्खेहि, मज्झिल्लो पीयएहिं, बाहिरिल्लो सेयएहि॥४॥ वटुंमि दुतीसं गाहा५,उक्तं जीर्णोद्धारप्रकीर्णके-रइऊण समोसरणे सालतियं सयदसद्धउस्सेहं । वित्थरओ गव्यं धणुसयछक्केण अब्भहियं ॥५॥ चउरंसे इग गाहा ६, कोसद्धति कोसो कोसार्द्ध च, सार्धगव्यतमित्यर्थः, एतच्च-धणुसयपिहुल छधणुमय कोस १ कोसद्ध २ कोस ३ विच्चालं । सालतियं चउरंसे सेसं पुण भणिय बट्टसम१॥ति जीर्णोद्धारप्रकीर्णकगाथागाथाभिप्रायादाख्यातं ।। पूर्वदर्शितस्य तु प्रथमद्वितीयप्राकारांतरे गाउ२ द्वितीयतृतीयप्राकारांतरेऽधगव्यूतमिति, तथा अभितरमज्झिमाणं पागाराणं अंतरे जोयणं मज्झिमवाहिराणं पागाराणं अंतरे गाउअंति कल्पविशेषचूर्णेश्वाभिप्रायादेवं पाठः 'कोसदुगं वियतइए कोसद्धं पुवमिव सेसं केवलमत्र पूर्वाचार्योक्तवक्ष्यमाणसोपानविभागो विभावयितुं न पायते, हस्तपृथचसोपानसहस्रपंचकस्य हस्तसहस्रचतुष्कमाने - | गव्यूते रचयितुमसंभवात् ॥ ६॥ इय सोयाणसहस्सदसकरगाथाद्वयं, उक्तं च जीर्णोद्वारे-"सोवाणपंतिआणं वीससहस्सा उ. ॥१७॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy