SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mhean Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir सुमवसरणं श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥१०८॥ हत्थुच्चा" ॥८॥ चउदारतिसोवाण गाहा ९,तथा च जीर्णोद्धारे-दो घणुसयमवि पढमं जिणतणुसमभागसबसमउच्चं । सीहासणं | महलं चउदारे तत्थ काहिंति ॥१॥ धरणियलाउ सहस्सा धणुहाणं पंच पेढिआ जत्थ।" तत्त्वामृतज्ञानार्णवयोस्त्वेवं-पंचधणु| सहसुच्चा मणिपेढी तीइ उवरि मणिपीढं । दो धणुसयाई जिणतणुउच्च सीहासणं च तहिं ।। २॥ जोअणसहस्सदंडा गाहा १३, माणमिणं नियकरेणत्ति,भणितं च जीर्णोद्धारे-'जे जंमि जुगे तद्देहमाणओ उस्सहेण धणुहाईति॥१३।। 'इय आवस्सय' गाहा १७॥ तथा चैतयोरक्षराणि-"अवसेसा संजया निरइसेसिया पुरच्छिमेण चेव दारेणं पविसित्ता भयवंतं तिपयाहिणीकाउं वंदित्ता य नमो तित्थस्स नमो अइसेसियाणं भणित्ता अइसेसियाष पिट्ठओ निसीयंति १, वेमाणियाणं देवीओ पुरच्छिमेण चेव दारेणं | पविसित्ता भयवं तिपयाहिणीकरित्ता वंदित्ता य नमो तित्थस्स नमो अइसेसियागं नमो साहूण य भणिता निरइसेसियाणं पिट्ठओ ठायंति, न निसीयंति २ समणीओ पुरच्छिमेण चेव दारेणं पविसिता तित्थयरं तिपयाहिणीकरिता वंदित्ता य नमो तित्थस्स नमो अइसेसियाणं नमो साहूण य भणित्ता वेमाणियदेवीणं पिटुओ ठायंति, न निसीयंति ३ भवणवासिणीओ जोइसिणी वंतरीओ एयाओ दाहिणेण दारेण पविसित्ता तित्थयरं तिपयाहिणीकरित्ता वंदित्ता य दाहिणपच्छिमेणं ठायंति,भवणवासिणीणं पिट्ठओ | जोइसिणीउ तासि पिट्टओ वितरीओ ३ भवणवासी देवा जोइसिया देवा वाणमंतरा देवा एए अवरदारेणं पविसित्ता तं चेव विहिं काउं उत्तरपच्छिमेणं ठायंति जहासंखं पिट्ठओ, वेमाणिया देवा १ मणुस्मा २ मणुस्सीओ य ३ उत्तरेणं पविसित्ता उसरपुरच्छि-P मेणं ठायंति, यथासंख्यं पिट्ठओ" इति चूर्णिः ।। अथ वृत्तिः- "अथ च मूलटीकाकारेण देवीप्रभृतीनां स्थानं निषीदनं वा | स्पष्टाक्षरैनॊक्तं, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टिकादिचित्रकर्मवलेन तु सर्वा एव देव्यो न निषीदंति, १०८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy