SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्री धर्म० संघा - चारविधौ ।। ८९ ।। Jain Aradhana Kendra भाविज अवस्थतियं पिंडत्थ१ पयत्थर रूवरहियत्तं ३ । छउमत्थ१ केवलित्तं २ सिद्धत्थं खेव३ तस्मत्थो ॥ ११ ॥ भावितार्था, ननु च - पिंडस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । ध्यानं चतुर्विधं ज्ञेयं, संसारार्णवतारक ॥ १ ॥ मिते चतुर्धा ध्यानवेदिभिर्ध्यानमुच्यते, अत्र त्ववस्थात्रिकेण ध्यानत्रयमुक्तं, अतोऽत्र चतुथं ध्यानं कथं स्याद् ?, उच्यते, रूपस्थध्यानं हि जिनबिंबादिदर्शनतः प्रथममेव संजायते, यत उक्तम्- 'पश्यति प्रथमं रूपं स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिंडे, रूपातीतः क्रमाद्भवेत् ||१||” इति स्यादेव यथोक्तध्यान सिद्धिः । अथ भव्यजनानुग्रहाय किंचिद् ध्यानचतुष्टयभावनोच्यते- पूजादिषु देहस्थं यथास्थमूर्त्तिं जिनादिकं मनसा । तद्रूपं चात्मानं यद् ध्यायेत् तदिह पिंडस्थम् || १ || मंत्रादिषु गुरुदेवस्तुतौ तथा पावनापरपदेषु । हृत्पद्मादिपदेषु च यद् ध्यानं तत्पदस्थमिह ॥ २ ॥ तत्र विघ्नविषक्षयशिवशांतिपुष्टिकवित्व चरितादिषु सितानि । क्षोभे विद्रुमवर्णान्याकृष्टावरुणवर्णानि || ३ || वश्ये रक्तान्यमितानि मारणे मोहने तु नीलानि । स्तंभे पीतानि द्वेषणेऽर्द्धनीलार्धरक्तानि ॥ ४ ॥ धूम्राण्युच्चाटन के राजावर्त्तकनिभानि परविजये । मरकतभानि भयहृतौ ध्यायेन मंत्राक्षराणि सदा ||५|| स्वर्णादिप्रतिमास्थित मर्हद्रूपं यथास्थितं पश्येत् । सप्रातिहार्यशोभं यत् तद् ध्यानमिह रूपस्थम् || ६ || सिद्धममूर्त्तमलेपं सदा चिदानंदमयमनाधारम् | परमात्मानं ध्यायेद् यद्रूपातीतमिह तदिदम् || ७ || स्वर्णादिविनिष्पत्तौ कृते निर्मदनेऽन्तरा । ज्योतिष्पूर्णे च संस्थाने, रूपातीतस्य. कल्पना ||८|| विभवश्व शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ||९|| निराको निराकांक्षी, निर्विकल्पो निरंजनः । परमात्माऽक्षयोऽत्यक्षो, ज्ञेयोऽनंतगुणोऽव्ययः ||१०|| यथा लोहं सुवर्णत्वं प्राप्नोत्यौषधियोगतः । आत्मध्यानात्तथैवात्मा, परमात्मत्वमश्रुते || ११ | लिंगत्रयविनिर्मुक्तं, सिद्धमेकं निरंजनम् । निराश्रयं निराहारमात्मानं चिंतयेद् बुधः www.kobatirth.org Acharya Shri Kagersuri Gyanmandir For Private And Personal ध्यान चतुष्टयं ।। ८९ ।। .
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy