________________
Shri
M
n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
Immunalini IHDramme
छबस्थावस्था भावना
श्रीदे० चैत्य श्रीधर्म० संघाचारविधौ | ॥९ ॥
||१२|| अथ प्रथमां छद्मस्थावस्था विभावयिषुर्गाथाप्रथमपादमाह___ण्हवणञ्चगेहिं छउमत्थऽवत्थत्ति
स्नपनं च-मञ्जनमर्चा च-पूजां कुर्वतीति स्नपनार्चकाः 'क्वचिदिति'डप्रत्यये, स्नपनकारा अर्चाकाराश्चेत्यर्थः,ततश्च स्नापकैः परिकरोपरिघटितगजारूढसकलशैरमरैः अर्चाकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छमस्थावस्थां भावयेदित्युक्तप्रकारेण संबंधः,छबस्थाऽवस्था च त्रिधा-जन्मावस्था १ राज्यावस्था २ श्रामण्यावस्था च३, तत्र चेयं बृहद्भाष्योक्ता भावना-"उभयकरधरियकलसा गजगयसुरवइपुरस्सरा तियसा । गायंता वायंता जिणपरिगरउवरि निम्मविया ॥१॥(२१८)वररयणरययकणयनिम्मिएहि मिस्सेहि वरेहिं कलसेहिं । सुरगिरिसिहरोवरिसरहसमिलियसुरअसुरनियरेहिं ।।२।। विहियं ठावंति मणे संपइ अम्हारिसाण लोयाणं । जम्मणसमयपउत्तं मजणमहिमासमारंभं ॥३॥ (२१९) वत्थाहरणविलेवणमल्लेहिं विभूसिओ जिणवरिंदो। रायसिरिमणुहवंतो भाविजइ मालहारेहिं ।।४।। (२२०) एवं च जन्मावस्था राज्यावस्था चोक्ता, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात् सुज्ञानैवेति सूत्रे साक्षान्नोक्ता, बृहद्भाष्ये त्वेवं-'अवगयकेसं सीसं मुहं च दिट्ठपि भुवणनाहस्स। साहेइ समणभावं छउमत्थो एस पिंडत्थो ।।५।। (२२१) अन्यैस्तु जन्मराज्यावस्थाद्वयं विहाय छद्मस्थावस्थायां श्रामण्यावस्थैवैका भाविता, तत्र चैवं व्याख्यास्नानार्चाकारकैः पूर्वोक्ताथैः छद्मस्थश्रीयुगादिदेवपार्श्ववर्तिभ्यां इव नमिविनमिभ्यां दीक्षामहोत्सवार्थ वा सर्वतो मिलितैरिव सुरासुरनरेश्वरविसरैजिनस्य छद्मस्थावस्थां श्रामण्यावस्थायां भावयेदिति, एषा त्ववस्था-'जे अईया सिद्धे'त्यस्यां गाथायां भाव्यते, अनुत्पन्नकेवलज्ञानानामपि जिनानां द्रव्याहत्वात् , उक्तं च चैत्यवंदनलघुभाष्ये-'जे अअईयागाहाऍ बीयहिगारेण दवअरिहंते।
Inditionalitime
CHHATHI
imilamIARPinline
I FIRL H
HINIDHINICHAR
AIRAHIPAIHAR
॥९०॥
h
For Private And Personal
B