________________
Shri Mahajan Aradhana Kendra
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ
11 26 11
www.kobafirth.org
Acharya Shri Kailas
वीक्षते यः । सदा समासादितधर्म्मकीर्तिः शिवं श्रयेताशिवशासनेऽसौ ।। १ ।। ते सर्वदेवेन्द्रगुरोः सविद्या, नंदति नूनं सुमनःसभासु । ये दर्शितार्थं श्रुतधर्मकीर्तीन् !, नर्मति देवान् परमात्ममूर्तीन् || २ || सर्वदेव 'अनियोगे लुगेवे' इत्यलोपात् सदैव, इन्द्रगुरोः - वाचस्पतेरपि सकाशात् शास्त्रविद्याः कीर्तीन्- कीर्त्तनानि । यद्भक्तितः श्रीरपि सार्वविद्यानंद स्थितं पुंसि सधर्म्मकीत ससंपदेवेन्द्रवति प्रकामं, तस्मै नमो जैनवरागमाय || ३ || सार्वविदी - सर्वज्ञसंबंधिनी आनन्द-वबंध ससंपदेव-सद्धि कामं वांछामि या च द्रवति-मुंचति निरीहेऽपीत्यर्थः । तेषां मुदेऽवेन्द्रसधर्म कीर्ते, वलक्षमूर्ते श्रुतदेवते त्वम्ं । ये ते गुणानस्तविसार्यविद्यानंदोलयंति स्तवनेन नित्यम् ॥ ४ ॥ अत्रभव अस्तविसार्यविधान् निराकृतविस्तरविद्यान् दोलयंति - इतस्ततो विस्तारयति । तथा च वसुदेवहिंडि:- " व सुंदेवो य एच्चूमकययम्मत्तसावय सामाईयाइनियमो गहियपञ्चक्खाणो कय काउस्सग्गथुइवंदणो अवइण्णोस रे कुसुमचयं काउं" अन्यत्रापि यथा - वंदइ उभओ कालंपि चेडआई थयथुईपरमो" दैवसिकरात्रि क्रप्रतिक्रमण योर्यथाक्रममादाववसाने येत्यर्थः, | तथा च महानिशीथे- 'चियवंदणपडिंक्रमणं' गाहा, तथा 'चेंइएहिं (अदिएहिं ) पडिकमिआ पच्छित्तं एका०, तथा मूलावश्यकटीका 'तओ तिनि थुईओ जहां पुविं, नवरमप्पसद्दए दिति, जहा घरकोइलाई सत्ता न उटुंति, तओ देवे बंदंति, तओ बहुवेलं संदिसावंति," कयजणगिहपुर फारुणवंदणो तमह वेरुलियमालं गंतुं । मायंगपुरे तपिउगेहे स परिणेः ||२०|| श्रुत्वेति पूजां खचरेश्वरैः कृतां स्तुतिप्रदीपादिमिरुत्तमाद्भुतम् । निर्विघ्नमोक्षाभ्युदयप्रदीपिकां कुर्वीत तां तीर्थकृतां प्रदीपिकाम् ||२१|| इति सीमपर्वत चैत्य प्रदीप रात्रिपूजा कायोत्सर्गस्तुत्यादिप्रबंधः । उक्तं 'तिविहा पूया य तह'त्ति चतुर्थ पूजात्रिकं, पूजां च कुर्वतो भगवतोsवस्थात्रिकं भावनीयमिति पंचमं तत्त्रिकं पर्यायाभ्यामाह
For Private And Personal
Gyanmandir
अग्रपूजायां हरिकूटसंबंध:
11 26.01