________________
Shri Ma
l e Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
श्रीदे.
पूजात्रिकविचार:
चैत्यश्रीधर्म संघाचारविधौ ॥६७॥
| वयारपूया ण्हवणचणवत्थभूसणाईहि । फलबलिदीवाईनट्टगीयआरत्तियाईहि ॥१॥ पंचवस्तुकेऽपि "विविहनिवेयणआरत्तिगाइधूवयमाइयं विहिणा । जहसत्ति गीयवाईयनच्चणदाणाइयं चेव ॥२॥ आरात्रिकादिकं पुनः प्रतिष्ठाप्राभृतादिकेषूक्तम् , भणितं चैतत् | पादलिप्तेन प्रतिष्ठाप्राभृतादुद्धृत्य कृतायां निजप्रतिष्ठापद्धतौ, यथा भणितमागम-मंगलदीवाइ तहा घयगुडपुण्णा तहेक्खुभ-| विखणिया। वरवण्णअक्खयविचित्तसोहिया तह य कायवा ॥१।। ओसहिफलवत्थसुबण्णरयणमुत्ताइयाई विविहाई । अन्नाइवि गरुयसुदंसणाई दिब्वाई विमलाई ॥२॥ चित्तबलिगंधमल्ला विचित्तकुसुमाइ चित्तवासा य। विविहाई धन्नाई सुहाई सुरुवाई उवणेह । ३॥ आरत्तियमवयारण मंगलदीवं च निम्मिउं पच्छा । चउनारीहिवि उम्मत्थणं व विहिणा उ कायवं ॥४।। अथ श्रीनेमिनाथजन्मोद्देशके महापुरुषचरित्रेऽप्युक्तम्-"तो देविदेहि बलि काउं आरत्तियं भमाडेवि । वंदित्ता जयनाहं पिच्छणयाइं च कारेन्ति ॥५।। एवमन्यान्यपि बृहद्भाष्यायुक्तानि प्रागुक्तानि बलिआरात्रिकादिप्रतिपादनपराणि ज्ञातव्यानि, आसां च पुष्पामिषादिपूजाभ्यो भेदेनोपन्यासः एकद्वित्रिपूजारूपत्वाद्, उक्ताश्चैता बृहदभाष्ये-पंचोवयारजुत्ता पूआ अट्ठोवयारकलिया य । रिद्धिविसेसेण पुणो नेया सबोवयारावि ॥१॥ पूजाषोडशकेऽपि-पंचोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारापि ॥ १॥ यच्चान्यत्र 'सयमाणयणे पढमा बीआ आगावणेण अबेहिं । तइया मणसा संपाडणेण वरपुप्फमाईणं ॥१॥ति | पूजात्रिकमुक्तं तत्कायवाअनोयोगितया करणकारणानुमतिभेदतया च सर्वपूजांगत्वेन सर्वपूजांतर्गतमिति पृथतिकतया न भावितं । एवं 'विग्धोवसामिगेगा अब्भुदयपसाहिणी भवे बीया । निव्वुइकरणी तइया फलया उ जहत्थनामेहिं ॥१॥' इत्यपि त्रिक | अंगादिपूजाफलतया पूजाकार्यत्वेन तदभिन्नत्वात् , कार्यकारणयोः कथंचिदभेदाभ्युपगमात् , एवं स्नपनपुष्पारूहणादयोऽपि पूजा
HINRPANHITRAL HURIMARITALIHINSPIRANTHUSAINTHINNA
॥६७॥
BrituRIES
For Private And Personal