________________
Shriyay
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailataganga Gyanmandir
श्रीदे० चैत्यश्रीधर्म०संघाचारविधौ | ॥६६॥
| गंधमाल्यारुहणादिभ्यः पृथग्, तथा च सूर्याभदेवादिवक्तव्यतादिपूक्तम्-"अग्गेहिं वरेहि य गंधेहि मल्लेहिं अच्चेइ"ति, अन्ये त्वेव- पूजात्रिक| माहुः 'तहियं पंचुवयारा कुसुमक्खयगंधधूवदीवेहिति(२१०)तथाऽन्यत्र 'पुप्फेहि सुगंधएहिं, दिव्वेहिं य अक्खएहि'ति, द्वितीयाऽटो-10 विचार: पचारा, सा चांगाग्रपूजागोचरेतिद्विरूपा, एषा चैवमुच्यते-कुसुमक्खयगंधपईवधूयनेवेजफलजलेहिं पुणो । अट्ठविहकम्ममहणी अठ्ठवयारा हवइ पूया ॥१॥" पूजापंचाशकेऽपि “वरगंधधूवअक्खेहिं पवर कुसुमेहिं पवरदीवेहिं । नेवेजफलजलेहि य जिणपूया अट्ठहा होइ॥१॥निचचिय संपुन्ना जइविहु एसा न तीरए काउं । तहवि अणुचिट्ठियत्वा अक्खयदीवाइदाणेण ।।२।। स्नपनादिभेदानंतरेण यत्चादिपूजाभेदानामेवमुपन्यासस्तत् पूर्वपूजितादिषु मृन्मयादिबिंबेषु च संध्यादिषु च प्रायः पंचपूजासद्भावभावितया सर्वदा सर्वोपयोगित्वादिति ज्ञापनार्थ, सर्वोपचारपूजायां तु सर्वसंगृहीतत्वाच्च, उक्ता च बलिप्रदीपादिका पूजा छेदग्रंथेऽपि, तथा च महानिशीथे तृतीयाध्ययने पंचमंगलमहाश्रुतस्कंधव्याख्यानप्रस्तावे श्रीमन्महावीरभणितानुवादत उक्तं श्रीवज्रस्वामिपादैः "जहा किल | अरहंताणं भगवंताणं गंधमल्लपईवसमजणोवलेवणविचित्तबलिवत्थधूवाइएहिं पूयासक्कारेहिं पइदिणमब्भच्चणं पकुवाणा तित्थुस्सप्पणं करेमो"त्ति, प्रदत्तश्च प्रदीपो जिनप्रतिमा पुरतो भानुश्रेष्ठिना, उक्तं चैतद् वसुदेवहिंडौ प्रथमखंडे तृतीयलंमे-'कयाई च सिट्टी सह घरणीए जिणपूयं काऊण पजालिएसु दीवेसु पोसहिओदब्भसंथारयगओथयथुइमंगलपरायणो चिट्ठई' एतत्कथा चैत्यस्तवदंडकव्याख्यावसरे दर्शयिष्यते, तथा सीमणगपर्वते विद्याधरैर्जिनभवनेषु प्रदीपाः प्रज्वालिताः, एतत्तु तद्वितीयखंडवैडूर्यमालालंमे भणितं, 'तओ अत्थमिए दिणयरे उद्धवायतमइत्थियाए संझाए अग्गाहियाउ खयरेहिं जिणाययणसंसियाओ दीवपंतीओ, दीवसयसहस्सेहिं पज्जलिओ इव महीहरो संदीविउं पयत्तो" तृतीया सर्वोपचारा, सा चांगाग्रभावपूजात्मिकेति त्रिस्वभावा, आह च-"सबो
For Private And Personal