SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mhesh Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥६८॥ पूनायां मृगमाहन कथा भेदास्तत्रांगपूजादौ तथा तथांतर्गता भावनीयाः, न पृथग् गणनीयाः, अपरिमितत्वेन पूजाप्रकाराणां यथोक्तपूजासंख्याविघातप्रसक्तेः, तथा सत्यनवस्थापत्तेः, यदृच्छया सर्वस्यापि पूजाभेदस्य कल्पनात् , ततश्च निहवमार्गानुयायित्वप्रसक्तः, उक्तं च सूत्रकतांगनियुक्ती-आयरियपरंपरएण आगयं जो य अप्प(छेय)बुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिई।।१।। परिभावनीयमत्र कदाग्रहविरहेण, यतः-'जं बहु खायं दीसइ नय दीसइ कहवि भासियं सुत्ते।(बहुसूत्रस्य विछेदात् , संक्षिप्तत्वाच्च)पडिसेहोवि नदीसइ माणंचिय तत्थ गीयाणं ॥१॥ आवस्सयकप्पनिसीहउत्तरज्झयणचुण्णिमाईसु । जह भणिया जिणपूया फलबलिनेवेजभक्खाई ॥१॥ तह | |पयडेमि वसुदेवहिंडीसोलसमलंभभणियंमि । मिगमाहणनायमि पयासियाऽऽहारपूयफले॥२॥ तथाहि-इह भरहे वेयइढे उत्तरसेढीऍ अत्थि वरनयरं । सिरिगयणवल्लहं वल्लहं जममराणवि सिरीए ॥३॥ तत्थोभयसेढीगयविजाहरनियरनमियकमकमलो। पालइ रजं विज्जाउग्घाडो विज्जुदाढनिवो ॥ ४ ॥ सो अन्नयाऽणगारं अवरविदेहाउ पडिमपवनं । विज्जाबलेण आणित्तु इत्थ विज्जाहरे | भणइ ॥५॥ भो उप्पाउच इमो वडूढतो णे भविस्सइ वहाय । तो सिग्धमविग्धमिमं हणेह तं ते सुणेऊणं ॥६॥ ऊणहिया तव्यहणत्थमुट्टिया विज्जविहियनियरक्खा । उग्गुग्गीरियखग्गरइवग्नहत्था जमगसमगं ॥ ७॥ इत्तो जंतो नंतुं अट्ठावयपबए जिणे धरणो । ते तदवत्थे दट्टुं दद्रुट्ठो भणइ इय रुहो ।।८॥ रे पाविट्ठा दुट्ठा नट्ठा रिसिघायगा सरह इटुं। तज्जत्तेणं तेणं तिविजरहिया इमे विहिया ॥१॥ विजाहरणुब्भवमनुरुद्धकंगग्गरगिरिल्ला । विणएण विभवंती धरणं सरणं भयंता ते॥१०॥ सामि ! इम | विज्जुद्दाढसासणा ववसिया अयाणंता। ता णे खमह पसीयह कहह मुणी नाह ! को एसो॥११॥ तो सो पणट्ठरोसो धरणिंदे ते भणइ धरणिंदो। एयस्स रायरिसिणो मुणेह चरियं हरियदुरियं ।।१२।। अवरविदेहेसु महुरसलिले सलिलावइंमि विजयंमि । बहु MINIS ॥६८॥ For Private And Personal mala
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy