________________
Shri M
a in Aradhana Kendra
www.kobafirth.org
Acharya Shri Ka
IANI
u ri Gyanmandir
श्रीदे० चेंत्यश्रीधर्म संघाचार
विधौ ॥ ६४॥
MRITAMINISHAmari
|ली"ति, तथा निशीथे तु 'पभावईए देवीए सबंपि बलिमाई काउं भणि-देवाहिदेवो बद्धमाणस्सामी तस्स पडिमा कीरउत्ति | || अंगादिवाहिओ कुहाडो, दुहा जायं, पिच्छइ सबालंकारविभूसियं भयवओ पडिम" तथा निशीथपीठे "बलित्ति असिवोवसमननिमित्तं
पूजात्रयं कूरो किजई" आवश्यके तु-"कीरइ बलित्ति तं आढगं तंदुलाणं सिद्धं, तओ जस्स मत्थए सित्थं वुज्झइ तस्स पुव्वुप्पन्नो वाही उवसमई"इत्यादि । “जलपूया जलभायणधारादाणाइ २ खाइमञ्चलिया । फलदाणा अक्खयसरिसवाइणा मंगलादिविही ॥३॥" तृतीयोपांगे-"जेणेव सिद्धाययणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ दिवाए उदगधाराए अब्भुक्खेइ२"अन्यत्र तु "पाणियपुग्नेहि य भायणेहि" वसुदेवहिंडौ तु "विविहभक्खपाणगपडिपुन्ना निवेइया विचित्ता बली' २। फलेब्वेवमावश्यकचूर्णिः "पत्तपुप्फफलवीयमल्लगंधवण्णजाव चुण्णवासं वासंति"त्ति, निशीथे "रहग्गओ विविहफलखजग" इत्यादि, बृहद्भाष्ये त्वेवम्-"जो पंचवन्नसत्थियबहुविहफलसलिलभक्खदीवाई । उवहारो जिणपुरओ कीरइ नेवज्जपूआ सा (आमिससपज्जा) ॥३।। (२०४) साइमपूयाइ पुणो नेयं पूगफलपत्तगुलपमुहं । पंचंगुलितललिहणाइ पुप्फपगराइ दीवाई॥३॥ प्रदीपारात्रिकनृत्याधुपलक्षणमिदं, उक्तं च भाष्ये-"गंधबनवाइयलवणजलारत्तयाइ दीवाई । जं किच्चं तं सबंपि ओयरई अग्गपूआए (आमिसपूयाए चिय सव्वंपि तयं समोयरइ) ॥१॥ (२०५) तच्चागमे-"सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहइ२ चच्चए दलइ२ कयग्गाहगहियकरयलपन्भट्ठविप्पमुक्केणं दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेइ२ धूवं दलयहर" यथा चात्राग्रपूजायां पुष्पपत्रगंधाधुपयुज्यते तथाऽग्रपूजायामाहारोपि, तथा अशने दुग्धदध्यादि, पाने जलसुरसादि, खाद्य फलाद्यक्षतादि, स्वाद्य पत्रपूगकर्पूरादि, इति भाविता द्वितीया अग्रपूजा।
1.६४॥
n diARATHIandiaHATHANNEL
UminsHINDI HITS
For Private And Personal