________________
Shri Me
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
Midmami in
HIRimge
अंगादिपूजात्रयं
श्रीदे० चैत्यश्रीधर्म संघाचार
विधौ ॥६२॥
AS
ध्ययनेषु पुनरेवं-तित्थयरा भगवंतो, तस्स चेव भत्ती कायबा, सा पूआवंदणाईहिं हवइ । पूर्यपि पुप्फामिसथुइपडिवत्तिभेयं चउबिहंपि जहासत्तीए कुज"त्ति, ललितविस्तरादौ तु “पुष्पामिषस्तोत्रप्रतिपूजानां यथोत्तरं प्राधान्य"मिति । अत्रायं भावार्थः-पुष्पैः जात्यादिभिः प्रथमा अंगपूजा भवति,इह पुष्पग्रहणमादिमध्यावसानेषु पुष्पांजलिपुष्पपूजापुष्पप्रकरादिसमये सर्वत्र बहूपयोगिबहुशोभित्वाद् , अन्यथा पत्रफलजलगंधवस्त्राभरणाद्यप्यंगपूजायामुपयुज्यते, ततश्चात्र पुष्पेत्युपलक्षणं, तेन निर्माल्यापनयनमार्जनांगप्रक्षालनाद्यनंतरं नित्यं विशेषतश्च पर्वमु कुसुमांजलिप्रक्षेपादिपूर्व धुनीकर्पूरजलादिचंदनकुंकुमादिकल्पितजलप्रभृतिसद्गृहजेतरगंधोदकादिभिः स्नपनं सुरमिसुकुमालवस्त्रेणांगलूछनं घनसारकुंकुमादिमिविलेपनांग्यादिविधानं गोरोचनामृगमदादिमिस्तिलकादिकरणं निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलंकरणं विचित्रवस्त्रैः परिधापनं ग्रंथिमवेष्टिमपूरिमसंघातिमविधानचतुर्विधप्रधानाम्लानमाल्यादिमिर्मालाटोडरमुगुटशिरस्कपुष्पगृहादिविरचनं जिनहस्ते नालिकेरवीजपूरपूगीफलनागवल्लीपत्रादिमोचनं धूपोत्क्षेपसुगंधवासप्रत्क्षेपाद्यपि च सर्वमंगपूजायां भवति, उक्तं चागमे-जिणपडिमाओ लोमहत्थएण पमजइ इत्यादि जाव विउलबट्टवग्धारियमल्लदामकलावं करेइ" तथा बृहद्भाष्ये-"हवणविलेवणाहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ तत्थ विही एस नायवा ॥१॥ | वत्थेण बंधिऊणं नासं अहवा जहासमाहीए । वजेयव्वं तु तया देहमिवि कंडुयणमाई ॥२॥" अन्यत्राप्युक्तं-'कायकंडूयणं बजे, तहा खेलविगिचणं । थुइथुत्तभणणं चेव, पूयंतो जगबंधुणो ॥३॥" उचियत्तं पूयाए विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढम जणस्स दिट्ठी सह मणेणं ॥४॥(१९७) शिष्यः-पूआवंदणमाई काउणेगस्स सेसकरणंमि। नायगसेवगभावो होइ कओ लोयनाहाणं ॥५।। एगस्सायरसारा कीरइ पूआ वरेसि थोवयरी। एसावि इह अवना लक्खिज्जइ निउणबुद्धीहिं ।।६।।(३९-४०) आचार्यः
HINDIPALI
Situat
i onaimer
RAPHICE
For Private And Personal