________________
www.kobafirth.org
nl Gyanmandir
अंगादि:
PRIMANDARI
पूजात्रयं
Shrill in Aradhana Kendra
Acharya Shri Kal श्रीदे० चै- प्पमुक्केणं दसवण्णेणं कुमुमेणं मुक्कपुष्फपुंजोवयारकलियं करेइ२ धृवं दलयइ२। अह दाहिणदारेणं निग्गंतु चेइहपच्छिमओ। त्यश्रीधर्म जिणपडिमाआलोए करइ पणामाइ पुत्वविही ॥ ४४ ॥ तथाहि-नमणपमजणण्हवणंगलूहअणुलेहवासपरिहाणं । फुल्लहरपुष्फपगरो संघाचार- मंगल्लथवाइ बृहणया । ४५॥ एवं चिय उत्तरपुवदाहिणे पडिम अच्चिउं जाइ । सिद्धाययणं काउं पयाहिणं उत्तरदुवारं ।।४६॥ पुवं विधौ
व पडिमचउगं तत्थच्चिय गंतु पुबदारंमि । दाहिणपच्छिमउत्तरपुत्वठिआ अच्चए पडिमा ॥४७॥ तो गंतु सुहम्मसहं जिणसकहा ॥६१॥
दसणंमि पणमित्ता। उग्धाडितु समुग्गे पमजए लोमहत्थेणं ।। ४८ ॥ सुरहिजलेणिगवीसं वारा पक्वालियाणुलिंपित्ता। गोसीसचंदणेणं तो कुसुमाईहिं अच्चेइ ॥ ४९ ॥ तो दारपडिमपूयं सहासु पंचसुवि करइ पुव्वं व । दारचणाइ सेसं तइओवंगाओ नायव्वं ॥ ५० ॥ इय तिपयाहिणतिपणामपुवकयतिपतिमपूयवंदगओ। विजयसुरो सुरसम्मं माणतो विहरइ सुहेण ॥ ५१ ॥ श्रुत्वेति वृत्तं विजयामरस्य, भो भव्यलोका ! जिनचैत्यगेहे । प्रदक्षिणानां त्रितयं विधाय, त्रिः पूजनाः त्रिःप्रणमेत नित्यम् ॥५२।। इति प्रदक्षिणात्रयपूजात्रयसहिते प्रणामत्रिके विजयदेवकथा ।। उक्तं 'तिनि निसिही१ तिनि य पयाहिणार तिनि चेव य पणामे३'ति त्रिकत्रयम् । संप्रति चतुर्थ पूजात्रिकं सकलगाथयाऽनेकधा भावयन्नाह
अंगग्गभावभेया पुप्फाहारत्थुईहिं पूयतिगं । पंचोवयारअट्ठोवयारसबोवयारा वा ॥१०॥ अंगं च-जिनप्रतिमांगं अगं च-तत्पुरो भागो भावश्च-चैत्यवंदनागोचर आत्मनः परिणामविशेषः, कैः कृत्वेत्याह-पुष्पाहार| स्तुतिभिर्यथाक्रममिति गम्यं, यदुक्तं बृहद्भाष्ये-अंगंमि पूष्फपूया आमिसपूया जिणग्गओबीया। तइया थुत्तगया जातासि सरूवं इमं होई ॥१॥" चैत्यवंदनाचूर्णावप्युक्तं-"तिविहा पूआ-पुप्फेहिं नेवेजेहिं थुईहि य,सेसभेया इत्थ चेव पविसतित्ति", उत्तरा
PrammHIPmuPILIPPINNEL
॥६१॥
For Private And Personal