________________
Shri M
.
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
श्रीदेचेत्य श्रीधर्म संघाचार
विधौ ॥६०॥
त्रिभिः मनःवचःकायैः यतिस्वामिभिः कविगणराजैः क्रियादिपरायणैधर्मघोषैर्नाम्ना वा इव जिनवरवृषेषु-प्रधान केवलिष्वपि |प्रणामे मध्ये भासते जिनवरवृषभा वीक्षा ईक्षा अधिआङ् 'अषी असी गत्यादानयोश्च' अस् एकत्वे आत्मनेपदतां द्वित्वे परस्मैपदताम्
विजयदेवः बहुत्वे आसक् उपवेशने पंचमी अंताम्"।। एवमादिमिः संथुणित्ता सत्तट्ठपयाई ओसरइ वामं जाणुं अंचेइ २ दाहिणं जाणुं धरणितलंसि निहटु तिक्खुत्तो मुद्धाणं धणितलंसि निवाडेइ २ । एवं चतुरंगप्रणामं कृत्वा अंजलिबंधप्रणामार्थ आह-ईसिं पच्चुन्नमइ २ कडगतुडियर्थभिआओ भुआओ पडिसाहरइ २त्ता करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कटु एवं वयासी-एवं अंजलिबंधादिना भक्तिविशेष सत्यापयित्वा पश्चादेवं ते समयसुप्रसिद्धविधिना शक्रस्तवं पठति,तत्र चायं महानिशीथोक्तो विधिः । -भुवणिक्कगुरुजिणिंदपडिमासुविणिवेसियनयणमाणसेण विहियकरकमलंजलिणा तसवीयहरियाइरहियजंतुमि वंदमाणेणं जाव चेइए वंदियव्वे सकत्थवाइयं चेइयवंदणत्ति-नमोत्थुगं अरिहंताणं भगवंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जिअभयाणंति कटु वंदइ नमसई' अत्र वृत्तिः-ततो विधिना प्रणामं कुर्वन् प्रणिपातदंडकं पठति,तद्यथा-नमोत्थुणं अरिहंताणमित्यादि यावन्नमो जिणाणं जियभयाणं' दंडकार्थश्चैत्यवंदनविवरणाल्ललितविस्तराभिधानादवसेयः, वंदइ नमसइत्ति बंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धेन नमस्करोति पश्चात् प्रणिधानादियोगेन इत्येके, अन्ये तु विरतिमतामेव प्रसिद्धश्चैत्यवंदनविधिः, अन्येषां तु तथाभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वंदते सामान्येन नमस्करोति आशयवृद्धेव्युत्थाननमस्कारेणेति, तवमत्र भगवंतः परमर्षयः केवलिनो विदंतीति । वंदित्ता नमंसित्ता जेणेव सिद्धाययणस बहुमज्झदेसभाए तेणेव उवागच्छइ२त्ता दिवाए उदगधाराए अब्भुक्खेइ२ सरसेणं गोसीसचंदणेणं पंचंगुलितलमंडलं आलिहइ चच्चए दलयइ२ कयग्गहग्गहियं करयलपन्भट्टवि- ॥६०॥
INDIAINImandarmnition
HiHINICATIOnlineTRAPali lunaliPIHIROIN
PAHEPAL
For Private And Personal