________________
Shri Mh
lan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
प्रणामे
श्रीदे० चैत्याधर्म० संघाचार
विधौ ॥५९ ॥
विजयदेव
संगतार्थानामपुनरुक्तानां तथाविधदेवलब्धिप्रभावतः, तथाहि--"श्रस्ताशर्मावृतसुमहिमावीरितस्त्रांतजन्माबाधासिंधुप्रतरणसहावासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं, गाते येषां जिनवरवृषा वृद्धये किं न तेषां ? ॥१॥ शर्मन् शर्म वृत ऋत प्राप्त महिमा जन्मन् जन्मबाधा विकल्पाद्या वासना आसना ते आते अन्ते वृषन इंद्र वृष वृषभ वृद्धि ऋद्धि । दूरापास्तसमस्तकुत्सनतमावीताखिलांतारजावामोल्लासविलासशोभनमहावृद्ध्यग्रिमौकावरम् । स्फूर्जद्भावृषभाभिरामनयनिर्दग्धाशुभधावरं, गातामेक उभौ समे जिनवृषा वृद्धं प्रसादं मम ॥२॥ पद्मबंधः ॥ तमस् तमप् प्रत्ययः वीत ईड च गतौ ईत अंतर्मध्ये | रजस् रज वाम आम महस् मह ओकस् ओक वरं प्रधानं अरं शीघ्रं भास् भा वृषभवदभिरामो नयो-गतिर्येषां ते च ते निर्दग्धा-1 शुभैधाश्च एधम् एध वलं अलं ता आतां अंतां वृद्धं ऋद्धं ॥ संप्राप्तब्रह्मसीमावतनुसुमुखमावर्यश्यद्वैतधामावीक्ष्यातीताप्तहेमाविततदुरितहावृष्टवामावितारं । एको द्वौ वापि सर्वे प्रतिदिनमरिहा वांछितश्रेयसे द्राक्, प्रत्तप्तश्रीललामावरमिह भविनामीशतानम्रकाणां ॥३॥ सीमन् सीमा वत नु अतनु सुमुखमा सुमुखमास मुखचंद्र मुखमा मुख श्रीः वर्यश्रीश्वासावद्वैतधामा च अर्यमावत् अद्वैतधामा वीक्ष्यातीत-चिंतातिक्रांतं आप्तं हेमन् हेम येभ्यः वितत विस्तृत इतत गतश्च दुरितं हंति क्विडप्रत्ययौ वृष्ट प्रष्ट गत वामन् वाम वितारं विशेषतारं इतारं-गतारिव्रजं अरिहन अरिह वांछित आंछित विस्तृतललाम ईश इवाचरतु ईशतात् ईशाविचाचरतां बहुत्वे ईशक् ऐश्वर्ये पंचमी अंतां ननं सरसं ॥ इत्येको द्वौ समे वा त्रिभिरभियतिभिः काव्यराजैः क्रियादिश्लेषैः श्रीधर्मघोषैरभिनुतमहिमावर्यभावप्रकाशैः। त्रिच्छत्रीदंडकैवांतररिपुविजयन्यस्तविश्वत्रयांतःकीर्तिस्तंभैरिव श्रीजिनवरवृषभावीक्षयाध्यासतां मां ॥ ४ ॥ शोभात्मकघोषैः वर्यभाव अर्यभाव स्वामित्व इति काव्यानां विशेषणानि, कर्तृपक्षे तु
e mPAPARImmunommuTIARRIA
॥५९ ॥
For Private And Personal
Pinter