________________
Sh
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
m pus Gyanmandie
प्रणामत्रिक
श्रीदे० चैत्यश्रीधर्म० संघा-N चारविधौ | ॥५४॥
NE
न क्वापि दृश्यते । इत्तो चेव जिणाणं पुणरवि आरोवणं कुणंति जहा । वस्थाहरणाईणं जुगलियकुंडलियमाईणं ॥६॥ (९०) नैवं चेत्-कहमन्त्रह एगाए कासाईए जिणिंदपडिमाणं । अट्ठसयं लूहंता विजयाई वनिया समए ॥७।। (९०) एवं अंगपूजां वक्ष्यमाणां चारपूजां कृत्वा चैत्यवंदनां चिकीर्षुर्यथोचितदिगवग्रहस्थस्तृतीयां जिनपूजाकरणब्यापारपरित्यागरूपां नैषेधिकी करोति, पुष्पफलपानीयनैवेद्यप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि सावधव्यापारो देववंदनावसरे न कर्तव्य इत्यर्थः।। तत्र यदुक्तं-'करेइ विहिणा पणामतियं ति तत्प्रणामस्वरूपनिरूपिकेयं गाथाअंजलिबंधो अद्धोणओ अ पंचंगओ य तिपणामा। सवत्थ वा तिवारं सिराइनमणे पणामतियं ॥९॥ (प्र०)
यद्वा भावितं-'तिन्नि निसीहि तिन्नि य पयाहिणे ति त्रिकद्वयं, संप्रति 'तिनि चेव य पणामेति तृतीयं त्रिकं भावयन्नाह'अंजलिबंधो' गाहा, प्रक्षेपा सोपयोगा चेति व्याख्यायते-इहैकः प्रणामोउंजलिबंधरूपः, अयमर्थः-खाम्यादिदर्शनविज्ञापनादिसमये भक्तिकृते करद्वयायोजनतोऽजलिकरणं,शीर्षादौ वाउंजलेन करणं शीर्वादौ,तत्र च परिभ्रम्य विज्ञापनकृते मुखादिप्रदेशे संस्थापन, यथाऽऽगमः-"चक्खुफासे अंजलिपग्गहेणं" तथा 'अंजलिमउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाई अभिगच्छ” तथा 'सिरसावत्तं दसनहं मत्थए अंजलि कटु एवं वयासी' तथा 'सिरसावत्तं दसनहं मत्थए अंजलिं कटु जएणं विजएणं बद्धावित्ता एवं वयासी'इत्यादि, उपलक्षणमेतत् एकहस्तस्याप्यूर्वीकरणादेः, गौरवाहप्रतिपत्तये तथा करणस्य लोके दर्शनात् ,अन्यस्त्वर्धावनतरूपः ऊध्वादिस्थानस्थितैः किंचित् शिरोनमनं शिरकरणादिना भृपदादिस्पर्शनं चेत्यादिस्वरूपः, ऊक्तं चागमे-"आलोए । जिणपडिमाणं पणामं करेइ तथा बृहदभाष्ये "तत्तो नमो जिणाणंति भणिय अद्धोणयं पणामं च । काउं पंचंगं वा भत्तिब्भर
For Private And Personal