________________
IAill Shri Marath Aradhana Kendra
asl
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
BE
श्रीदे०
प्रणामे विजयदेव
चैत्यश्रीधर्म संघाचारविधौ || ॥५५॥
निम्भरमणेण ॥१॥"त्ति (१९) अर्थतः । एकांगादिचतुरंगांतप्रणामानामुपलक्षणमिदं, अर्द्धानि न सर्वाणि प्रकृतांगमध्यादंगान्यवनतानि यत्र प्रणामे सोविनत इति व्युत्पत्तेः, अपरस्तु पंचांगः, पंच न चत्वार्यपि अंगानि जानुद्वयादीनि भूस्पृष्टानि यत्र स| | पंचांगः, उक्तं च-"दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपडिवाओ नेओ पंचंगपणिवाओ ॥१॥(२३३) एते त्रयः | प्रणामाः, सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकरांजल्यादेमनावर्तनादिना प्रणामत्रिकं भवति कर्तव्यं, विजयदेववत् , विशेषविषयस्त्वत्र एतद्द्वारावसरव्याख्यानतो बहुबहुश्रुतपर्युपास्तेश्च ज्ञातव्यः। पूर्वसू-| चितविजयदेवक्तव्यता चेयं
पुवेण विजयदाराउ गंतुं तिरियं असंखदीवुदहिं । अन्नंमि जंबुदीवे वारस जोअणसहस्साई ॥१॥ ओगाहित्ता विजया|नामा तत्थथि रायहाणी सा। बारसहस्साई जोयणाण आयामविक्खंभे ॥२॥ वप्पो कणगमओ तीइ सड्ढसगतीसजोयणे | उच्चो । चउरंसो मज्झे बहिवट्टो गोपुच्छसंठाणो ॥३॥ अद्धत्तेरसजोयणपिठुलो मूले६तयद्धयं मज्झे । उवरिं तु जोयणतिगं कोसद्धं | | चेव विच्छिन्नो ॥४॥ पणधणुसयपिहुकोसदीह ऊणद्धकोसउचेहिं । पंवविहमणिमएहिं कविसीससएहिं सोहिल्लो ॥ ५॥ बाहाए २ सेयावरकणगथूहिया रम्मा ५। पणुवीसंसयदारा तोरणछत्तज्झयाइजुया ॥६।। सबोउयकुसुमफला तस्सासोगवणसत्तवण्णवणा। चंपयवण चूयवणत्ति चउद्दिसिं पुबमाईसु ॥७॥ जे सु अ बहवे वंतरदेवा देवी सयंति निसयंति । चिट्ठति तुयती ललंति कीलंति य पहिट्ठा ॥८॥ पोराणसुचिन्नाणं कडाण कम्माण आयरकयाणं । पच्चणुभवंति निचं कल्लाणतरं फलविसेसं ॥ ९॥ तहिं पासाय| वडिसो बहुमज्झे अस्थि विजयदेवस्स । पवरमणिरयणकिरणोहरइयगयणयलहरिचावो ॥१०॥सोलहुपासायवडिसएहि दिसिगेहि
For Private And Personal