________________
Shri Mall
Aradhana Kendra
www.kabatirth.org
Gyanmandir
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ
हरिकूट
संबंध:
हारकूटपर्वतसंबंधः
Acharya Shri Kailas | वंदेइ चेइयाणि इमो। सेसोऽविहु खयरजणो एवं चिय कुणइ जिणमहिमं ॥८५।। इय जिणपइकखणेणं सहलेणं संपइक्खणं तं सो।। | विहिणा पइक्खणेणं पइक्खणं पक्षणपरेण ॥८६।। तद्यथा-अणुगम्मतो ससुराइएहिं तह जाव गंतु वसुदेवो । भूयासणे निसीयइ | ता उच्छलिया गयणवाया ॥ ८७ ॥ पुवभवसुकयअज्जियफलोदओ साहुविणयगुणजुत्तो । बलकेसवजुयलपिया लग्गो भूयासणं
दिवं ।।८८|| जमणेण कयं विउलं वेयावच्चं सुसाहुवग्गस्स । नीयावित्तीइ पुरा तस्सेसमुवट्ठियं एयं ।। ८९॥ अह उद्विय वसुदेवो | वंदिय पुण चेइयाणि तायपुरे। पत्तो सुहेण वोलइ कालं दोगुंदुगुसुरुव्व।।९०॥ एवं निशम्य सम्यग् प्रदक्षिणात्रितयपूर्वकं भव्याः। ज्ञानादित्रितयाराधनाय चैत्यानि वंदध्वम् ॥ ९१ ॥ इति प्रदक्षिणात्रये हरिकूट पर्वतसंबंधः ४ ॥ प्रदक्षिणात्रयानंतरं च देवगृहलेखकपोतकपाषाणादिघटापनकर्मकरसारादिकरणेत्यादिजिनगृहविषयव्यापारपरंपराप्रतिषेधरूपां द्वितीयां नैषेधिकी मध्ये मुखमंडपादौ कृत्वा मूलबिंबसंमुखं प्रणामत्रिकं करोति, यद्भाष्यं-तलो निसीहियाए पविसित्ता मंडवंसि जिणपुरओ । महिनिहियजाणुपाणी करेइ विहिणा पणामतियं ॥१॥ तयणु हरिमुल्लसंतो कयमुहकोसो जिणिदपडिमाणं । अवणेइ रयणिवसियं निम्मल्लं लोमहत्थेणं ।।२।। जिणगिहपमजणं तो करेइ कारेइ वावि अन्नेण । जिणबिंबाणं पूयं तो विहिणा कुणइ जहजोगं ॥३॥ अह पुत्वं चिय केणइ हविज पूया कया सुविहवेण । तां च विशिष्टान्यपूजां सामग्र्यभावे नोत्सारयेत् ,भव्यानां तदर्शनजन्यपुण्यानुबंधिपुण्या
नुबंधस्यांतरायप्रसंगात, किंतु तंपि सविसससोहं जह होइ तहा तहा कुजा ॥४॥ (१९३-१९६) निम्मल्लंपि न एवं भन्नइ नि| म्मल्ललक्खणाभावा । भोगविणटुं दव्वं निम्मल्लं बिति गीयत्था ॥५॥(८९) यत्तु जिनबिंबारोपितं सद्विच्छायीभूतं विगंधि संजातं दृश्यमानं च निःश्रीकतया न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रवंति बहुश्रुताः,आगमे चैवंविधं निर्माल्यमेवं च नेत्येवं निर्णयो
CHSपादी कृत्वा मूलविंबसंमकरसारादिकरणेत्यादिजिन
॥५३॥
For Private And Personal