________________
ShriM
i nAradhana Kendra SET
www.kobaith.org
Acharya Shri Kala
Gyanmandir
श्रीदे० चैत्यश्रीधर्म | संघाचार
विधौ ॥५२॥
| नित्यनित्याय सुखाय नित्यं ॥७२।। अनित्या-कृत्रिमा नित्या-शाश्वता अनित्यं सुखं स्वर्गान्तं नित्यं मुक्तिसंभवं । सत्तीर्थलक्ष्म्या | प्रदक्षिणायां विनतौ हि रंगात् , श्रीमंडपत्यास्तृतमूत्रितं यत् । तदस्तु मे जैनीवचः प्रपंचि, सुवाचनं प्रावचनं सुवाचौ ॥७३॥ श्रीसंघलक्ष्म्या
हरिकूटसुचिरं सदा ये, समं डपंतीह सुरासुरीमिः । संख्यावृतव्यावृतभावभावाः, सुदृष्टयः संतु सुदृष्टये ते ।।७४।। संघशोभायै सम-सह
संबंध णिचोऽनित्यत्वात् डपडिपुण संघाते डपंति-मिलंति संख्यावृतौ व्यापारितो व्यावृतभावो-वैयावृत्यभावो यैस्ते तथा।" तथा च वसुदेवहिंडिः-कमेण य जिणग्गे पवरनट्टोवहारवजमाणबारसतूरगंभीरसंभंतभत्तीपरायणखयररवसंसत्तथुइसयगुम्मतत्तिपरायणभमंतसिरिसंकुला पयासिया महिमत्ति" अह वमुदेवो भणिउत्ति देवरिसहाइससुरखयरेहिं । जिणगिहविहाडणाए न संति सम्वे खमे इयरा ।।७।। ता उग्घाडेहि महाणुभाव! एयं इमोवि खयरजणो । पिच्छउ पदमजिणमुहं पूएउ य दिवपडिमाओ७६।। तो सो ण्हाउविलित्तो परिहियसियअहयवत्थवरजुयलो । देवरिसहाइखयरिंदसंजुओ जाइ जिणगेहं ।।७७।। सक्खं सग्गस व संपयाहिणाहो | पयाहिणाहो सो। तइया पयाहिणाओपयाहिणाओ तहिं कुणंतो ॥७८|| विणयपणउद्वितो तो वसुदेवो सुहुमलोमहत्थेण । सिद्धाय यणकवाडे मन्जिय अहिसिंचइ जलेण । ७९।। तो सुरहिमल्लमालाअलंकिए काउ दाउ धूवं च । बहुभक्खपाणचउरं तस्स बलिं दोयह विचित्तं ।।८०॥ उक्तं च वसुदेवहिंडीतृतीयखंडे-"धुवं दाउंतओ सुरहिमल्लकरंवियाविविहभक्खपाणगपुण्णा मल्लसुरहिसासगविभूसिया निवेइया विचित्ता बली," पुणरवि दावियध्वो कयंजली विणयपणयसीसो य । कयसिद्धनमुक्कारो वसुदेवो आह वयणमिणं ॥ ८२ ॥ जइहं सच्चं भव्वो विण्हुपिया वावि उत्तमो पुरिसो। सम्मद्दिट्ठी देवा ता उग्धाडिंतु मम दारं ।। ८३ ।। इय भणिए उग्घडियं चेइयवारं सयं चिय तो सो। पडिमालोए भणिउं नमो जिणाणंति पणमेइ।।८४।। तो हविय पूइऊणं विहिणा ||॥५२॥
I
EDIm
mailIMUHURATION
mratam
।
For Private And Personal