________________
Shri Mahan Aradhana Kendra
श्रीदे० चै
या धर्म ० संघाचार
विधौ
॥ ५१ ॥
www.kobafirth.org
Acharya Shri Kailasri Gyanmandir
एसो ।। ५९ ।। अत्र च वसुदेवहिंडी-देविंदेण य इमं इत्थ सङ्घवण्णणाइसयं जिणाययणं निरुत्रमसस्सिरीयं निरूवियं, इत्थ य नाभेयस्स भगवओ भाउणो य पडिमाओ ठाविआओ सबकणगामईओ, चकरयणं च धम्मचकं निधाइयं, चाहिं निविट्ठस्स य उवरि रयणमंडवो कउ"त्ति ।। भणियं हरिणा किर अञ्जपमिई अविहाडिए इहं भवणे । मज्झे पडिमा मह वयणओ सुरा पूइहिंति सया | ॥६०॥ वरिमुच्छवो बहिं पुण कायो उभयसेढिखयरेहिं । जो उ न काही इहयं होही खलु भट्ठविओो सो ॥ ६१ ॥ जो कारणागओ इह चक्की चरिमतणु खयरचक्की वा । जो खयरचक्किणा वा न दुम्मए सम्मदिट्ठी य ॥ ६२ ॥ जे एसि पिया पुत्तो वर्णतरं चेइयं इमं सययं । उग्घाडिस्सह भद्दासणं च वाहिस्सर न अन्नो || ६३|| तस्स य नीसाऍ जणो सेसोविदु वंदिही इमं पडिमं । मह महविणिम्मियाउत्ति भणिय सको गओ सग्गं ||६४ || सकस्स तस्स दोसुवि भवेसु आसी हरित्ति जं नामं । तेणं एसो धूभो भण्णह तप्पमिइ हरिकूडो || ६५|| तो मिलिय सबखयरा कुणंति महिमं इहं इय ठिईए। जायाई इंदजुग्गंतराइ गाई अइयाई ।। ६५ ।। निसुणिजइ अ परंपरसुईइ जह आसि अंतरा एवं । उग्घाडियं जिणगिहं केहिवि वरखयरचकीहिं ।। ६६ ।। बहवे य किलिस्संति उत्तम रित्तमडिआ खयरा । उग्घाडिउमिमं वाहिउं च एयं वरिसवरिसे ॥ ६८ ॥ इय मयणमित्त कहिए वसुदेवो गंतु जिणगिहे नमिउं । तिपयाहिणपुत्रं चेइआणि बहि पिच्छई महिमं ||३९||" अत्र वसुदेवहिंडीअक्षराणि “ तत्थ य तिगुणाईयं पयाहिणं काउं वंदिऊण बाहि भत्तीए चेइयाणि एगओ ठिय"त्ति, वह य चारुगंधवगीअयो सुमहिमा विहिअंति । खयरेहि मुक्कवयरेहिं इय समुग्घुटु थुह सहसा ||७० || तथाहि सज्ज्ञानलक्ष्याः सुनिवेशनार्थं, सन्मंडपत्याशु समा (दा) गमोत्था। लसद्यदंसोपरि केशवल्ली, सदा मुदेवः स युगादिदेवः।। ७१ ।। त्रैलोक्यलक्ष्म्या वृतये स्वयं या, सन्मंडपत्यार्हतचैत्यराजी । साऽनित्यनित्या नमतां नृणां स्याद
For Private And Personal
प्रदक्षिणायां हरिकूटसंबंध
॥ ५१ ॥