________________
Shri
M
I
www.kobafirth.org
Gyanmandir
श्रीदे
द्वारगाथार्थः
चैत्यश्री
धर्म संघाचारविधौ ॥३५॥
Aradhana Kendra
Acharya Shri Kailas | नयणमाणसेण जाव चेइए वंदियव्वेत्ति षष्ठं त्रिकंद। पदभूमेः-निजचरणन्यासभूमेः सः सञ्चादिरक्षार्थे सम्यग् चक्षुषा निरीक्ष्य | प्रमार्जनं च त्रिकृत्वः-त्रीन वारान् कुर्यात् , उक्तं च आगमे-'जइ तिन्नि वाराउ चलणाणं हिटगं भूमि न पमजिजा तो पच्छितंति सप्तमं त्रिकं७ वर्णादित्रिकं चैत्यवन्दनगताक्षरार्थावलम्बनरूपं यथापरिज्ञानं सम्यगुच्चारचिंतनाश्रयणत एकाग्रतायै मनसश्चिन्तयेत् इत्यष्टमं त्रिकंटा मुद्राणां-हस्तायंगविन्यासविशेषलक्षणानां त्रयं च योगमुद्रा१ जिनमुद्रार मुक्ताशुक्तिमुद्रात्मक३ सूत्रपाठसमकभावितया मूलमुद्रात्रयरूपं समस्तप्रत्यूहव्यूहव्यपोहाथ सकलसमीहितसंपादनार्थ च, यथा महामांत्रिको मंत्रादि स्मरन् वज्रमुद्राकृष्टिमुद्रादिका मुद्राः प्रयुक्ते तथा चैत्यवंदनासूत्रोच्चारावसरेऽवश्यं सत्यापनीयतया ज्ञातव्यं, तदविनाभाविच्चात् सूत्रोचारस्य, | 'थयपाढो होइ जोगमुदाए' इत्यादिवचनात् , दृष्टश्च समुद्रं सूत्रपाठोऽन्यत्रापि मंत्रवेदादौ, परममंत्रवेदादिकल्पं च सर्व जिनागमसूत्रं, 'कम्मविसपरममंतो' इति 'अट्ठारसपयसहस्सिओ वेओ' इत्यादिवचनात् , अंजलीमुद्रापंचागीमुद्रादयस्तु अत्र न परिज्ञाताः, उत्तरमुद्रारूपत्वात् , तासामनियतत्वात् , सूत्रपाठसमयेऽनुपयुज्यमानत्वात् तथाऽनुक्तत्वात् सूत्रोच्चारकालान पूर्वापरकालभावित्वाद् विनयविशेषदर्शनमात्रफलत्वाच्चेत्यादि बह्वत्र परिशेयमिति झपरिज्ञयेति नवमं त्रिकं९ त्रिविधं च-त्रिभेदं चैत्यमुनिवंदनाप्रार्थनाभेदात् प्रणिधानं चैत्यवंदनावसाने विदध्यादिति शेषः,तथा चागमः-'वंदइ नमसइति सूत्रस्य वृत्तिः-वंदते ताःप्रतिमाश्चैत्यवंदनाविधिना | प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेति दशमं त्रिकमिति प्रतिद्वारगाथाद्वयसमासार्थः१०।७।। उक्तो दशत्रिकाक्षरार्थः, अथ भावार्थ उच्यते-तत्र प्रथमं नैषेधिकीत्रिकं भावयन भाष्यकृदाहघरजिणहरजिणपूयावावारचायओ निसीहितिगं । अग्गबारे१ मज्झेर तइया चिइवंदणासमए३ ॥८॥
॥३५॥
For Private And Personal