________________
Shri Ma
श्रीदे०
चैत्यश्रीधर्म० संघा चारविधौ
॥ ३४ ॥
n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasa Gyanmandir
नत्वेकमपि वारमित्येवशब्दो निर्युक्ते, यदागमः - 'तिक्खुत्तो मुद्धाणं धरणितलंसि नमे (निवेसे) इत्ति, शिरसा त्रिभूमिं स्पर्शयतीत्यर्थः, एक शब्दः समुच्चयेद्वितीयस्तु विशेषणे, स चैकांगादिकमपि प्रणामं कुर्वद्भिर्भूम्याकाशशिरःप्रभृतिष्वपि सर्वत्र शिरः १ करां२ जल्यादि | ३ त्रिः परावर्तनीयमिति विशिनष्टि, एवं च 'पणिवाओ पंचगो' इत्युच्यमानं न विरुध्यते, प्रणिपात भेदांगव्य क्तिख्यापनपरत्वात् तस्याः, यद्वा भूमौ जानुन्यास १ शिरःस्पर्श२ शिरोऽजलिकरण ३रूपास्त्रयः प्रणामाः शक्रस्तवादौ विधयाः उक्तं च- " वामं आणुं अंचे ' इत्यादि, अथवा अंजलिबद्धोऽर्धाविनतः पंचांगश्चेति अत्रैव वक्ष्यमाणलक्षणास्त्रयः प्रणामा इति तृतीयं त्रिकं३ । त्रिविधा च - त्रिप्रकारा अंगाग्रभावात्मिका पुष्पामिषस्तुत्यादिनिर्माप्यस्वभावाः पंचप्रकाराऽष्टप्रकारा सर्वप्रकाररूपा वा अत्रैव वक्ष्यमाणस्वरूपा पूजा-अर्चा विधेया, तथेत्यागमोक्तनीत्या तदुक्ताशेषशेषतत्पूजा भेदानामत्रांतर्भावरूपया, उक्तं चैतच्चूर्णी- “तिविहा पूया - पुप्फे हिं निवेजेहिं थुईहिं य, सेसभेया इत्थं चैव पविसंति'त्ति यद्वा तथेति 'सयमाणयणे पढमेत्यादिस्थानांतरप्रसिद्धाऽनेकधापूजात्रयाणां ख्यापकः, तानि च अग्रे दर्शयिष्याम इति चतुर्थं त्रिकं । अवस्थात्रिकस्य - छमस्थ केवलिसिद्धत्वरूपस्य भावनं पुनः पुनः चिंतनं, 'भावयेद् ज्योतिरांतर'मिति वचनात् पिंडस्थपदस्थरूपातीतध्यानकृते कर्तव्यमेवेत्येवशब्दोऽवधारयति, तथैव पिंडस्थादिध्यानसिद्धेस्तदर्थत्वाच्च सर्वस्यापि सद्धर्मानुष्ठानोपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सिध्यति, उक्त च - " पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिंडे, रूपातीतः क्रमाद् भवेत् ||१|| इति पंचमत्रिकं ५ । तिसृणां - ऊर्ध्वाधस्तिर्यग् रूपाणां वामदक्षिणपाश्चात्यलक्षणानां वा दिशां निरीक्षणस्य- आलोकस्य विरतिं वर्जनं विदध्यात्, तत्रोपयोगे वंदनस्यानादरतादिदोषप्रसंगात्, यस्यां दिशि तीर्थकृबिंबं तत्संमुखमेव निरीक्षेतेत्यर्थः, यदागमः - 'भवणेकगुरुजिदिपडिमासु विणिवेसिय
For Private And Personal
द्वारगा थार्थ:
॥ ३४ ॥