SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Ma श्रीदे० चैत्यथी धर्म० संघा चारविधौ ॥ ३६ ॥ n Aradhana Kendra www.kobafirth.org Acharya Shri Kailasi Gyanmandir गृहं च-मंदिरमुपलक्षणत्वादापणादिपरिग्रहः जिनगृहं च देवगृहं जिनपूजा च पूष्पादिभिर्जिनाभ्यर्चनं तेषां व्यापारः - तद्गतकार्यकारणचिंतनादिलक्षण आरंभस्तस्य त्यागाद्-वर्जनान्नैषेधिकीत्रयं पूर्वोक्तशब्दार्थ यथार्थनामकं भवतीतिगम्यते, तत्र प्रथमा नैवेधिकी अग्गद्दारे -चलानकप्रवेशसमये विधेया १, द्वितीया तु मध्ये - मुखमंडपादौर तृतीया पुनश्चैत्यवंदना विधानसमये इत्यक्षरार्थः, भावार्थस्त्वयम् - जिन भवनादिवहिर्भूतगृहहड्डादिगतक्रयविक्रयादिव्यवहाररूपसावद्यारंभविधाननिषेधनिष्पन्ना प्रथमा नैषेधिकी, सा च अग्रद्वारे - जिनभवनबलान के वक्ष्यमाणपंचविधाभिगमविधानपुरस्सरं प्रविशता भुवन मल्लनरेंद्रवत् कार्येति, यदुक्तं भाष्ये पंचविहाभिगमेणं पविसंतु बलाणए निसीहितिगं । कुआ बहिवावारं न काहमिहिति भाविंतो ॥ १ ॥ " (१८८ अर्थतः अत्र मनोवचः कायैर्गृहादिव्यापारो निषेध्य इति ज्ञापनार्थमुक्तं- 'निसीहितिगं कुञ्ज'त्ति, परमे कैवैपा गण्यते, जिनगृहादिबहिर्भावित यैकरूपस्यैव गृहादिव्यापारस्य निषिद्धत्वात् तथाच लघुभाष्यं - “तणुवयणमाणसाणं निसेहविसया निसीहिया तिनि"त्ति, भुवनमल्लनरेंद्र कथा चैकं कुसुमपुरी अत्थि पुरी बहुचउरयणेहि एगचउरयणं । एगहरिं भूरिहरीहिं परिहव अमरनयरिं जा ॥ १ ॥ हेमप्पहो हरी इव तत्थ त्थि निवो गवाहिवो स जओ । भज्जा य तस्स रंभा पुत्तो पुण भुवणमल्लुति ॥ २ ॥ सूरो रणंमि सोमो नयंमि वक्को रिउंमि जो उ बुहो । सत्थंमि मईइ गुरू नीईइ कई अधे मंदो || ३ || कइआ निवं सहत्थि वित्ती विन्नवइ देव ! बहि एगो । पुरिसो दद्धुं इच्छह पहुं कहेइ अ न सो अप्पं ||४|| मुंचति निवुत्ते जा मुको पत्तो य रायदिट्ठिपहं । ता हसिअ निवो भणई किं अप्पं करह ! गोवेसि १ ||५|| सो भणइ कयपणामो पहु ! कीरउ भेऽवयारणं करहो । कह चिरदिट्ठो ओलक्खिओ मि नामं च सरियं मे १ ।। ।। भणइ निवो उवयारी वीसरसि तुमं ? जमपिया तुमए । रंभा दिवे विवाहे थविअ कणयपाउया ६ For Private And Personal नैषेधिक्यां भुवनमल्लः ॥ ३६ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy