________________
Shri Maha
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashearspri Gyanmandir
चैत्यवन्दनद्वाराणि
श्रीदे० चेत्यश्रीधर्म संघाचार
विधौ ॥३२॥
WIPRIDIHIP
| सुकहबद्धाई । मंगलवित्ताई तओ पणिवायथयं पढइ सम।।शाति (२६७अ.) पूर्वभणनीयत्वादेव नमस्काराणां तवार पूर्व सप्तममुक्तं, यत्तु कायोत्सर्गानंतरं भण्यते ततः स्तुतय इति रूढाः, चैत्यवंदनापर्यते च स्तोत्रमिति, अयमेव चैतेषां परस्परं विशेषः, अन्यथा भगवत्कीर्तनरूपतया सर्वेषामप्येषामेकस्वरूपापत्ते,भणितं चागमे त्रितयमप्येतत् नमस्कारस्तुतिस्तवा इति, तथा चोत्तराध्ययनसूत्रं 'थयथुइमंगलेणं भंते ! जीवे किं जणयइ?, थयथुइमंगलेणं नाणदंसणचरित्ताणि बोहिलाभं च जणयइ,नाणदसणचरित्तसंपन्ने ण जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेई (२९ अ०)त्यादि,विमर्शनीयमिदं सूक्ष्मधियेति२२। इयं च चैत्यवंदना दिनमध्ये कियतो वारानोपतो विधेया इति वेलाप्रमाणप्ररूपकं त्रयोविंशतितमं द्वारं 'सग वेल'त्ति,सप्त वेलाः-सप्त वारान् दिनांतरोघतोऽपि वंदना कार्येति, कथयिष्यति च-'पडिकमणे चेइय जिमण चरिमे'त्यादि २३। चैत्यवंदनां विदधता विशेषतः आ. शातनाः परिहार्या इति चतुर्विंशतितममाशातनाद्वारं 'दस आसायणचाउनि,दशानां आशातनानां-जिणभवणंमि अवण्णा पूयाइ अणायरो२ तहा भोगो३। दुप्पणिहाणं४ अणुचियवित्ती५ आसायणा पंच।।१।। (५९अ.)इत्ति वृहद्भाष्योक्तावज्ञादिपंचप्रकाराऽऽशातनान्तर्वर्तिभोगाभिधानतृतीयाशातनाभेदानां तांबूलपानीयादीनां त्यागः-परिहारः कार्यो जिनगृह इत्युपस्कारः, वक्ष्यति च'तंबोलपाणभोयणे ल्यादि, एतासां चोपलक्षणचात् तुलादंडन्यायेन वा मध्यग्रहणेनाद्यंतयोरपि ग्रहणात् चतुरशीत्युत्तरभेदाऽवज्ञादिपंचप्रकाराप्याशातना वा इति, एतच्च एतद्द्वारव्याख्यावसरे भणिष्यामः,एवं पूर्वोक्तप्रकारेण चैत्यवंदनायाः स्थानानि भवंती| तिभावः, कैः-चतुर्विंशतिद्वारः, तत्राद्यगाथायामष्टौ द्वितीयस्यां सप्त तृतीयस्यां अष्टौ चतुर्थ्यां एकं द्वारमिति, कियंति स्थाना|नि भवंति इत्याह-दौ सहस्रौ चतुष्षष्ट्यधिको, तत्रायद्वारे त्रिंशत् द्वितीये पंच तृतीये द्वे चतुर्थे त्रीणि पंचमे त्रीणि षष्ठे एकं सप्तमे
॥३२॥
CHUMIHINDI
For Private And Personal