SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kaila Gyanmandir श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥३०॥ m JABARIAL चतुष्प्रकाराः, वक्ष्यति च-'चउह जिणा नामे त्यादि १५। जिनादयः स्तुत्यादिमिः स्तूयंते इति जिनद्वारानंतरं षोडशं स्तुतिद्वारं | चैत्यवन्द'चउरो थुईत्ति चतस्रः स्तुतयोऽत्र संपूर्णायां चूलिकारूपा देयाः,तत्रैका 'अरिहंतयेइआण'मिति चैत्यवंदनादंडककायोत्सर्गानंतरं, नद्वाराणि तिस्रस्तु ललितविस्तराभिधानाद्यचैत्यवंदनाविवरणावश्यकचूर्णादिव्याख्यातसर्वदासकलसंघसर्वत्रध्रुवभणनीयाः लोगस्स उजोयगरे? पुक्खरवरदीवड्ढे २ सिद्धाणं बुद्धाण३ मित्याद्यपदाभिधानसर्वजिननामस्तुति श्रुतस्तुति र सिद्धस्तुति३ रूपदंडकत्रयकायोत्सर्गाणां चानंतर 'उस्सग्गे पारियम्मि थुई' इत्यावश्यकनियुक्त्यादिभणितेन प्रति कायोत्सर्गमेकैकस्या देयभावात् ,सर्वाश्च चतुःसं| ख्याप्रमाणाः, उक्तनीत्या कायोत्सर्गाणां चतुःसंख्यत्वात् , स्तुतयो यथाविज्ञातगुणाद्युत्कीर्तनात्मिकाः तत्तत्कायोत्सर्गानंतराध्रुव चूलिकारूपाः, अध्रुवत्वं च तेषां कदाचित् कासांचिदानात् , युगपदवंदनाकर्तषु मध्ये चैकेनैव भण्यमानत्वाच्च, चूलिकात्वं तु उक्तकायोत्सर्गचतुष्टयपारणार्थ 'उस्सग्गे पारिए नमो अरिहंताण तिरूपस्तुत्यनंतरमेव भणनात् भाष्यांतरादिषु तथैव व्याख्यातत्वात् करणविधौ तथाऽऽयातत्वात् ,'आगयं आणुपुबीए-कमपरिवाडीए मुत्तओ अत्थओकरणओ य' इत्यावश्यकचूर्णिकारेणापि करणविधेरभ्युपगमात् बहुश्रुतैस्तथैवाचर्यत्वाच्च,वीक्षितव्यमत्र मूक्ष्मेक्षिकया न्यक्षमपि,ताश्चात्र सामान्येन चतस्रः अधिकृततीर्थक १ समस्ताहवर प्रवचनः प्रवचनभक्तदेवता३ विषया दातव्याः,निरूपयिष्यति च 'अहिगयजिण पढमथुई' इत्यादि१६। कायोत्सर्गानंतर स्तुतयो दीयंत इत्युक्तं, अथोत्सर्गा एवात्र किमर्थ क्रियंत इति तत्फलनिरूपकं सप्तदशं निमिसद्वार-'निमित्तट्ठत्ति निमित्तानिप्रयोजनानि फलानि इतियावत् अष्टौ-अष्टसंख्यानि, इदमत्र हृदय-संपूर्णायां अस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ फलानि भवंतीति, प्रतिपादयिष्यति च-'पावखवणथमिरियाई' इत्यादि, यदौर्यापथिक्या अपि फलमुपादर्शितं तदीर्यापथिकीप्रतिक्रमण-10॥३०॥ nahi IHITRAINIATPIRTANT ( HINDI illiheAlien MIDDHI For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy