________________
Shri
श्रीदे० चै स्यश्रीधर्म० संघाचारविधौ
।। २९ ।।
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallstarsuri Gyanmandir
ऊसासा' इति वचनाच्च सामान्येन संपदश्च दंडादिगा अत एकादशं दंडद्वारं 'पण दंड'त्ति, यथोक्तमुद्राभिरस्खलितं भण्यमानत्वादंडा इव दंडाः, सरला इत्यर्थः, ते चात्र पंच शक्रस्तवादयः, प्रतिपादयिष्यति च- 'पण दंडा सक्कत्थये' त्यादि, यदत्र वंदनाया एव दंडकाः परिज्ञापिताः, नान्येषां तदस्या एवात्र मुख्यतया प्रस्तुतत्वादिति, एवमधिकार्यादिष्वपि वाच्यं ११ | दंडेसु चैकव्यादिका अर्था|धिकाराः संतीति तत्संख्याख्यापकं द्वादशमधिकारद्वारं 'बार अहिगार'त्ति, अधिकारा- भावार्हदाद्यालंबन विशेषस्थानानि, ते च द्वादश दंडकपंचके भवंति अभिधास्यति च - 'दो इग दो दो पंच य' इत्यादि १२ । अधिकाराच अधिकार्याविनाभाविनः आधेयाभावे आधारव्यपदेशाभावात् - घृताद्यभावे घृतघटादिव्यपदेशाभाववत्, अतोऽधिकारिण आलंबनापरपर्याया अत्र ज्ञेयाः, ते च द्विधा वंदनीयस्मरणीय भेदात्, तत्र प्रथमं सामान्यतः सकलवंदनीयप्रतिपादकं त्रयोदशं वंदनीयद्वारं 'चउवंदणिज' ति चत्वारो वक्ष्यमाणाजिनादयः अत्र वंदनीयाः - प्रमाणाचद्यहः, निरूपयिष्यति च- 'चउ वंदणिज जिणमुणिसुय सिद्ध' ति१३ । अधिकारप्रस्तावा| देव चतुर्दशं स्मरणीयद्वारं - 'सरणिज 'ति स्मरणीयाः - क्षुद्रोपद्रवविद्रवणादिकृते तत्तद्गुणानुचिंतनादिनोपबृंहणीयाः स्तवनीया इतियावत्, यद्वा स्मरणीयाः - प्रमादादिना विस्मृतं तत्करणीयं तत्तत्संघादिकार्यं च ज्ञापनीयाः, अथवा सारणीयाः - प्रभावनादौ तत्र तत्र हिते कार्ये प्रवर्तनीयाः, ते चात्राधिकारितया सम्यग्दृष्टयो देवा ज्ञातव्याः तेषामेव स्मरणाद्यर्हत्वात्, अर्हदादीनां तु वंदनीयत्वेन प्रागुक्तत्वात्, स्मारणादिकर्तृत्वाच्च, भणिष्यति च इह 'सुरा य. सरणिज'ति १४ । एवं च सामान्येनाधिकारिण उक्ता इति विशेषतस्तदभिधानार्थं पंचदशं जिनद्वारं 'चउह जिण' त्ति, अथवा जिनोदयोऽत्र वंदनीया इत्युक्तं, जिनाः कतिविधा इति तद्भेदोद्भावकं पंचदशं जिनद्वारं 'चउहजिण' ति जिना - दुर्वाररागाद्यांतरवैरिवारजेतारः, ते च चतुर्धा वक्ष्यमाणनामजिनादिभेदेन
For Private And Personal
चैत्यवन्दनद्वाराणि
।। २९ ।।