________________
www.kobatirth.org
suri Gyanmandir
प्रस्तावना
शेष
SAR
Striphase in Aradhana Kenda
Acharya Shri Kai श्रीदे विसंवादेन, यथा तेषूक्तं तथा तेभ्य उद्धृत्य अत्र भणिष्यामीति तात्पर्यार्थः।। एपामक्षराणि त्वग्रे यथाप्रस्ताव दर्शयिष्यामः। एतेन || चैत्यश्री
च शास्त्रस्य गौरवमापादितं स्यात्, भवति ह्याधारविशेषादाधेयस्य गुणप्रकर्षविशेषो, जलादेवि क्षित्याद्याधारविशेषादिति, अथवा धर्म० संघाचारविधौ |
श्रुतमिति-आकर्णितम् , अर्थात् गुरुसमीप इति गम्यते, इदमत्र हृदयम्-मूत्रनियुक्तिभाष्यचूादिभणितोऽपि चैत्यवंदनाद्यर्थो
यथा गुरुभिर्व्याख्यातस्तथा वक्ष्ये, न पुनर्निजमत्या विकल्प्य, निजमतिकल्पितार्थानुसारेण हि शुद्धानुष्ठितस्यापि कष्टानुष्ठानस्या॥१५॥
ज्ञानकष्टानुपातित्वाद् , उक्तं च-"अपरिच्छियसुयनिहसस्स केवलमभिन्नसुत्तचारिस्स। सव्वुजमेणवि कयं अन्नाणतवे बहुं पडइ ॥१॥"अभिन्नत्ति-विशेपव्याख्यानरहितं, किंच-यदि सूत्रोक्तमात्रमेव कार्यकारि स्यात् तदाऽनुयोगोऽनर्थकः स्याद् , यदागमः"जंजह सुत्ते भणियं तहेव तं जइ विआरणा नत्थि । किं कालिआणुयोगो दिवो दिटिप्पहाणेहिं ? ॥८॥" एवं च गुरुपारतन्त्र्यप्राधान्यख्यापनातो ग्रंथकृता स्वमनीपिकापरिहार उक्तः, यद्वा 'व्याख्यानतो विशेषप्रतिपत्ति' रितिन्यायात् बहुशब्दः श्रुतशब्देऽपि संबध्यते, बहु श्रुतं येषां ते बहुश्रुताः ततश्च प्रभृतागमाः प्रधाना गीतार्थाः पूर्वसूरयः इत्यर्थस्तेपामनुसारेण, अयमर्थःयथा बहुश्रुतपूर्वाचार्यपरंपरया चैत्यवंदनादिविचारः समायातः तथा वक्ष्ये, बहुश्रुताद्यनुसारेण एव जीतव्यवहारानुपातितया | मोक्षमार्गानुयायित्वात , उक्तं च-"वत्तणुवत्तपत्तो बहुसो आसेविओ महाणेण । एसो अजीअकप्पो पंचमओ होइ ववहारो
॥१॥ वत्तो नामं इक्कसि अणुवत्तो जो पुणो विइयवारा। तइअट्ठाण पवत्तो भुपरिग्गहिओ महाणेण ॥२॥" तथा "मग्गो आगम| नीई अहवा संविग्गगुरुजणाइण्णो । उभयाणुसारिणी जा सा मग्गणुमारिणी किरिय ॥१॥"त्ति (धर्मरत्ने) एतदन्यथा व्याख्याने तु | | मार्गाननुयायितया स्वच्छंदतापत्तेश्च, उक्तं च निशीथकादशोद्देशके-" उस्मुत्तमणुवइट्ठ सच्छंदविगप्पियं अगणुवाई । परतत्तिपवत्ते
मानामा
MINSAJITENILAIMIMIRMISSINESS
॥१५॥
For Private And Personal