________________
Shri
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
u ri Gyanmandir
श्रीदे।
प्रस्तावना
चैत्यश्रीधर्म संघाचारविधी ॥१६॥
तिंतिणे य इणमो अहाछंदो ॥१॥ एतच्चूर्णि:-उस्सुत्तं नाम सुत्नादवेयं, अणुवइह नाम जंनो आयरियपरंपरागयं, मुक्तव्याकरणवत् (५००) सीसो पुच्छर-किमन्न सो पलोइ, आचार्य आह-'स्वच्छंदविकल्पितं' स्वेन छंदेन विकल्पितं स्वच्छंदविकल्पितं च, अननुपाति न क्वचित् सूत्रेऽर्थे उभयो; अनुपाति भवति, ईदृशं प्ररूपयतीति, एतेन च प्रेक्षावत्प्रवृत्तिनिमित्त संबंधोऽपि प्रदर्शितः, तथा च तैरुक्तम्-" प्रेक्षावतां प्रवृत्यर्थ, फलादित्रितयं बुधैः। मंगलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥" सच संबंधो द्विधा-उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापम्नमिदं माध्यमुपायस्तत्परिज्ञानं चोपेयं,गुरुपर्वक्रमलक्षणस्तु केवलश्रद्धानुसारिणः प्रति, स चैवं-अर्थतश्चैत्यवंदनादिविधिर्भगवता श्रीवईमानस्वामिनोपदिष्टः, सूत्रतस्तु गणधरैथितो, यदागम:-"अत्यं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ मुत्तं पवत्तई ॥१॥(आ.नि.)" ततश्चोजयिन्याः पुरुषपरंपरया कौशाम्ब्यां समानीतेष्टका इव जंबूस्वामिप्रभवप्रभृतिकेवलिश्रुतकेवलिदशनवपूर्वधरादिपूर्वाचार्यपारम्पर्येण समायातो यावदस्मद्गुरव इति, तथा चाहुर्दुष्षमांधकारनिमग्नजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणिक्षमाश्रमणपादा विशेषावश्यके-'जिणगणहरगुरुदेसिय आयरियपरंपरागयं तत्तो। आयं च परंपरया पच्छा सयगुरुजणुद्दिढें ॥ १॥ उजेणीओ नीया जहिटगाओ पुरा परंपरया। पुरिसेहिं कोसंवि तहाऽऽगयं परंपरयत्ति ॥२॥" पारम्पर्यदृष्टान्तश्चायम्-अत्थिह वच्छाविसए मुणिव निजिअआससवरविसए। कोसंबी वरनयरी न अरीणं जत्थ विणिवेसो ॥१॥ अविय-तत्थाऽसि जणो चिंताउरोय सुकलाकलावकलगंमि । अलियपयंपणमूओ अलसो य अकजकरणंमि ॥२॥ पालेइ तत्थ रजं रखतो जिणमए सयाणीओ। णीयजणचरियरहिओ हिओ पयाणं पयानाहो ॥३॥ चेडगनरिंददुहिया जिणिंदपयपूयपूय
For Private And Personal