SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri f in Aradhana Kendra www.kobatirth.org Acharya Siri Kail a rcuri Gyanmandir प्रस्तावना शेष श्रीदे. | चैत्यश्रीधर्म संघाचारविधौ । ॥१४॥ MAHINDIBHITAmathm MUMBAIRITUALIGURARIAILY मुशब्दविशेषिततया सूत्रकृत प्रयोजनमपि दर्शयति, तद्विना सर्वस्यापि विवेकिनः सर्वत्राऽप्यप्रवृत्तेः, न्यगादि च-"प्रयोजनमनु- द्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेच्चैतन्ये नास्य किं भवेत् ॥ १॥" तच्च शास्त्रकर्तृश्रोत्रोरनंतरपरंपरभेदाचित्यं, तत्र शास्त्रकर्तुरनंतरं प्रयोजनं सत्चानुग्रहः,संक्षिप्तशास्त्रस्य सुखेन पठनपाठनादिना विस्तरशास्त्रपठनाद्यसमर्थसंक्षिप्तरुचिसच्चानामत्र प्रवर्त- | नात् , यत उच्यते-"सुयसायरो अपारो आउं थोवं जिआ य दुम्मेहा। तं किंपि सिक्खियत्वं जं कज्जकरं च थोवं च ॥१॥" परंपरप्रयोजनं त्वपवर्गप्राप्तिः,धर्मोपदेशदानस्य हि मोक्षफलत्वात् ,तथा चोक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सचानामनुग्रहम् । करोति दुःखतप्तानां, स प्रामोत्यचिराच्छिवम् ॥१॥" श्रोतुश्चानंतरप्रयोजनं चैत्यवंदनाद्याचारविधिपरिज्ञानं, परंपरं तु तस्याप्यपवर्गप्राप्तिः, सम्यक्चैत्यवंदनाद्याचारविधिपरिज्ञातुः शुभभावभवनतो यथाविधि तत् समाचरतश्च सर्वकर्मक्षयेण निर्वाणनिबंधनत्वाद् , आह च-" चिइवंदणाइ सम्मं सोउं लहुकम्मयाइ काऊणं । निट्ठविअअट्टकम्मा सिद्धि पत्ता अणंतजिया ॥१॥" कथं वक्ष्यामीत्याह-'बहुवृत्तिभाष्यचूर्णिश्रुतानुसारेण' अत्र बहुशब्दः प्रत्येक संबध्यते,ततश्च बहव्यो वृत्तयः-टीका बहुसंस्कृताक्षरनिबद्धसूत्रादिविवरणरूपा ललितविस्तराद्याःबहूनि च भाष्याणि-गाथानिबद्धमूत्रव्याख्यानरूपाणि एतबृहभाष्यव्यवहारभाष्यादीनि तथाच बहवश्चूर्णयः-प्रायः प्राकृताक्षरनिवद्धविवरणविशेषा एव एतत्पाक्षिकावश्यकादिसंबंधिन्यः, तथा श्रुतंसूत्रं गणधरादिकृतं, पंचसाक्षिकधर्मप्रतिपादनपरपाक्षिकसूत्रादि, नियुक्तयस्तु चतुर्दशपूर्वधरकृतत्वेन सूत्रत्वात् श्रुतग्रहणेन गृहीताः, उक्तंच-"मुत्तं गणहररइयं तहेव पत्तेयबुद्धाइयं च । सुअकेवलिणा रइयं अभिन्नदसपुविणा रइयं ॥ १॥" श्रुतकेवलिनेति-चतुर्दशपूर्विणा, अभिनेति-परिपूर्णाः, यद्वा गाथानिबद्धमत्रव्याख्यानरूपत्वात् नियुक्तीनां भाष्यग्रहणाद् ग्रहः, तेषामनुसारेण-तदुक्ता For Private And Personal HTTARATHIMITURAISHIBLINE RINISmes ॥१४॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy