________________
Site
Aradhana Kendra
www.kobaith.org
Acharya Shik
ri Gyarmansit
श्रीदे
प्रस्तावना
शेष
चैत्यश्रीधर्म संघा चारविधौ ॥१३॥
HINBI
जिणाइपणिहाणपत्तकल्लाणो । इय दसममवे संतिस्स गणहरो होउमिह सिद्धो॥११२॥ श्रुत्वेत्यहो श्रीविजयस्य धर्माद्विघ्नोपशान्त्या बहुमंगलानि । कल्याणकानां जिनवंदनादौ, मंगल्यभूते कुरुत प्रयत्नम् ॥ ११३ ॥ इति श्रीविजयनृपतिकथा ॥ __ इत्थं च कृतमङ्गलोपचारः शास्त्रकारः क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तामाह-वक्ष्यामि-मणिष्यामि, क:-'चैत्यवंदनादिसुविचारं,' तत्र चित्तं-प्रस्तावात् प्रशस्तं मनस्तद्भावः चैत्यं, तद्धेतुत्वात् जिनबिंबान्यपि चैत्यानि, कारणे कार्योपचारात् , तेषां वंदनापूर्वोक्तशब्दार्था चैत्यवंदना, उक्तं च-"चित्तं मणो पसत्थं तम्भावो चेइयंति तजणगं। जिणपडिमाओ तासि बंदणमभिवायणं तिविहं | ॥१॥" या चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञादिशब्दत्वाद् देवताप्रतिबिंबे प्रसिद्धं,चूर्णी तु 'चिती संज्ञाने काष्ठकादिषु प्रतिकृतिं दृष्ट्वा संज्ञानमुत्पद्यते यथार्हदादिप्रतिमैपे'त्युक्तं,शेषं प्राग्वत् ,ननु भावार्हदादीनामप्यत्र वंदना क्रियते तत्कयं चैत्यवंदनेत्युच्यते ?, सत्यं, प्रायेणास्याश्चैत्याग्रे करणात , तथाच बृहदभाष्यं-"भावजिणप्पमुहाणवि सबेसिवि जइवि बंदणा तहवि । | ठवणाजिणाण पुरओ कीरइ चिइबंदणा तेण ॥१॥१२॥ जिणबिंधाभावे पुण ठवणागुरुसक्खियावि कीरंती। चिइवंदण च्चिय इमा तत्थवि परमिट्ठिठवणाउ ।।२।।१३।। अहवा जत्थ तत्थ व पुरओ परिकप्पिऊण जिणविंबं । कीरइ बुहेहिं एसा नेया चिहवंदणा तम्हा ॥३॥१४॥" आदिशब्दात् गुरुवंदनाप्रत्याख्यानादिपरिग्रहः, तेषां सुविचारः, तत्र सुष्टु-शोभनो बहुशास्त्रसारार्थसंग्रहतया तभिष्पन्नतया च स्वल्पप्रज्ञानामपि सुखेन पठनावबोधादिनिबंधनत्वात् सकलसंघस्य प्रतिदिनावश्यकरणीयतया सदोपयोगित्वाच्च विचारो-विधिस्वरूपादिकथनं चैत्यवंदनादिमृविचारः, एतेन च प्रेक्षावत्प्रवृत्यर्थमभिधेयनिर्देशः कृतः, एतदुक्तौ हि शास्त्रश्रवणादिप्रवृत्तः, उक्तं च-"श्रुत्वाऽभिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तते, तज्जिज्ञासादिनोदिताः ॥१॥" अनेनैवात्र बहुशास्त्रसारार्थसंग्रहज्ञापक- |
IMUANTITARAINILIUMINANDANILIPolitin A
maile
maniRIHIN T ERNATRINAGIRIma muliliHPURPRISTDPMIMILAIMER
tawril
HollantINHAIR URUITAROUNTAIN
|॥१३॥
ammam
HIRINTERN
For Private And Personal