________________
Shri
Aradhana Kendra
www.kcbatirth.org
Acharya Slik
yarmandir
मंगलादीनि
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ
शिखरभूतानां निःशेषातिशेषविभूषितानां भगवतां तीर्थकृतां सर्वस्वपरसंपत्संहतिसर्वस्वदेश्याः चत्वारोऽतिशयाः संसूचिताः, तथाहि-सर्व विदंतीति सार्वा इति व्याख्यानेन भगवतां त्रिकालवेदिनां ज्ञानातिशयः समुपलक्ष्यते, न हि निखिलाकल्पितभावकलापोपकलनकुशलविमलकेवलालोकविकलतया सर्ववेदित्वं सिद्धिसौधमध्यमध्यास्ते १।। अनेनैव च श्री वीतरागाणामपायापगमातिशयोऽपि प्रतिपाद्यते, तदविनाभावित्वात् केवलभावस्य, तथाहि-सर्वापायभूता हि रागादयः, अविषयशारीरमानसाधनेकदुःखलक्षोपनिपातहेतुत्वात् , ततश्च न यावद् रागद्वेषादिदोषापादननिदानभूतघनघातिकर्मचतुष्कात्यंतापगमस्तावन केवलं, न च तावत् सर्ववित्ता युक्तिघटाकोटिमाटीकते इत्यपायापगमातिशयाविनाभावी ज्ञानातिशय इति २॥ सर्वेभ्यो हिताः इत्यनेन तु तेषां | स्याद्वादवादिनां वचनातिशयः स्पष्टं निष्टंक्यते, न खल्वेककालानेकलोकशंसयसंदेहापोहसमर्थसमस्तनयस्तोमाभिमतसर्वसत्वस्वस्वभाषापरिणाम्यतिशायिवचनविशेषमंतरेण सर्वथा सर्वेभ्यः सर्वदोपकतुं शक्यते इति ३॥ वंदनीयानित्यनेन तु पूजातिशयः श्रीमदईतां सुप्रतीत एव, प्रशस्तसमस्तजगजंतुजातचित्तचमत्कारिपुरंदरादिसुंदरसुरनिकरविरचितप्रकृष्टाष्टमहाप्रातिहार्यादिप्रकारपूजोपचारस्य त्रिभुवनविभूनामहर्निशमवश्यंभावित्वादिति ॥ एते चत्वारोऽपि देहसौगन्ध्यादीनामतिशयानामुपलक्षणं, तानंतरेगैषामसंभवात् ,ततश्चतुस्त्रिंशदतिशयोपेतान् सर्वज्ञान् वंदित्वेति तात्पर्यार्थः,यद्वा वंदनीयानिति विशेष्यपदं, तत्र वंदन-नमनस्तव| नानुचिंतनादिप्रशस्तकायवाङ्मनोव्यापाररूपां प्रतिपत्तिमहन्तीति वंदनीयाः 'शक्तार्हे कृत्याचे (हैम-५-४-३५)त्यर्हार्थेञानीया, | ते चाईसिद्धाचार्योपाध्यायसर्वसाधवः, अहंति चैते मुक्तिमार्गोपदेशप्रदाना? विप्रणाशबुद्धिजननरपंचाचारपरिपालनविनयविनयन ४ सहायकरणादि५ कारणैर्वन्दना, यदागमः
For Private And Personal