________________
Shri
Jin Aradhana Kenda
www.kobatirth.org
Acharya Shri Kai
u ri Gyanmandir
श्रीदे.
श्रीविजयनृपकथा
चैत्यश्रीधर्म संघा चारविधौ
MARATHI
"मग्गे१ अविप्पणासोर आयारे३ विणयया४ सहायत्तं ५। पंचविहनमुक्कारं करेमि एएहिं हेउहि ॥१॥"ति
भवंति हि प्रौढविशेषणादनुक्तेऽपि विशेष्ये विशेष्यप्रतिपत्तयः,यथा-'ध्यानकतानमनसो विगतप्रचाराः, पश्यंति यं किमपि निर्मलमद्वितीय'मित्यत्र ध्यानकतानमनस इत्यनेन योगिनः किमपि निर्मलमद्वितीयमित्यनेन तु परमात्मा च प्रतीयत इति, तान् | कियत इत्याह-'सर्वान्' निःशेषान् , समस्तक्षेत्रकालत्रयवर्तिनः पंचापि परमेष्ठिन इत्यर्थः, अथवा वंदनीयान् सिद्धिबुद्धिसमाधिविधानादिनिबंधनप्रत्यलतया प्रणिधानादियोग्यानहतासिद्धसाधुधर्मरूपान् चतुरः पंचमांश्च सम्यग्दृष्टिदेवतादीन् 'चउ वंदणिज जिणमुणिसुयसिद्धा इह सुरा य सरणिज्जा' इत्यत्रैवाधिकारितयाऽभिधास्यमानान् वंदित्वा, श्रुतोदितविधिक्रमेण स्मरणादिगोचरीकृत्य इत्यर्थः। तदेतावता निर्विप्रशास्त्रपारगमनाथं शिष्यप्रशिष्यपरंपरया च तत्प्रतिष्ठाथं मंगलमुक्तं, अहंदादिप्रणामस्य सकलाकुंशलजालसमृलोन्मूलकत्वेन भावमंगलत्वात् , यदभाणि भगवत्यां श्रीविवाहप्रज्ञप्त्यां-"एष पंचनमस्कारः, सर्वपापप्रणाशनः। मंगलानां च सर्वेषां, प्रथम भवति मंगलम् ॥१॥" तथा महानिशीथेऽपि-'तस्स णं सयलमुक्खहेउसंचयस्स न इटदेवयानमुक्कारविरहिए केई पारं गच्छेजा, इट्टदेवयाणं च नमुक्कारो गोयमा ! पंचमंगलमेव, नो णमन्नति,तचैवं-नमो अरिहं. ताणं जाव पढम हवइ मंगल मिति । तथाऽन्यत्रापि 'अहंतो मंगलं सिद्धा, मंगलं सर्वसाधवः। मंगलं केवलिप्रोक्तो, धम्मों मे मंगलं | सदा ॥२॥" तथा-'मम मंगलमरिहंता सिद्धा साह सुयं च धम्मो य । सम्महिटी देवा दितु समाहिं च मोहिं च ॥१॥ भवंति च | श्रीविजयनृपतेरिवाहवंदनादिना मंगलानि, तत्कथा चैवम्
वित्तो ममुवलओ सुवेइओ सुविजनी सुवासहरो । सुनओ सुवाहिणीओ जंबुद्दीयुतथि मुनिवृत्व ॥१॥ तत्थथि सुभडखित्तं व
HNDIANRAININARUITMIRMIREONE
For Private And Personal