________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवतामूर्त्तिप्रकरणम्
[ शिलाभेदेन कर्मभेदः ]
लिङ्गानि प्रतिमा मिश्रं कुर्यात् पु' शिलया बुधः । युज्यात स्त्रीशिलया सम्यक पीठिकाशक्तिमूर्त्तयः ॥४॥
मभेदे करास्फाले तालस्तु हरितालके । बाद्यभाण्डे च कांस्यस्य
"I
...
इति विश्वदर्शनात् तालशब्देनैव कांस्यनिर्मितवाद्यविशेषलाभात् कांस्यपदं ( मयमते च कंसपदं ) व्यर्थम्, तथापि 'सम्भेदेनान्यतरवैयर्थ्यमिति न्यायात् 'नयनाश्रु' इत्यादिवद् विशेषप्रतिपत्त्यर्थं वा तदुपात्तमिति ज्ञेयम् । स्पष्टमाह काश्यपशिल्पे
Acharya Shri Kailassagarsuri Gyanmandir
" तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः" इति ।
निःस्वनेति । निर्नास्ति स्वनो यस्याः सा निःस्वना शब्दहीना । व्यक्तमाह- काश्यपीये
“अस्त्रित्र झर्झरी इ(रू)क्षा स्वरहीना नपुंसका" इति । (अ० ४९,५६ श्लो०) ममते त्वविकलोऽयं श्लोकः परिदृश्यते । एवं मिश्राभ्यामाकृतिस्वराभ्यां भेद उक्तः । केवलया आकृत्यापि स्त्रीपुंनपुंसकादिभेदमाह काश्यपः
(अ० ४९, ५६ श्लो०)
चतुरस्रा च वस्वस्रा स्त्रीशिलेति प्रकीर्त्तिता ॥ आयतास्रा च वृत्ता च दशद्वादशकोणका ।
पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ इति ।
(अ० ४९, ५७-५८ श्लो०) शिलानां वृद्धाबालायुवत्यादिसंज्ञा, अन्ये च विशेषाः काश्यपशिल्पे (अ० ४९) मयमते (अ० ३३) आग्नेये (अ० ५३) च द्रष्टव्याः ।
निष्कलं सकलं मिश्रं लिङ्गञ्चेति त्रिधा मतम् ।
निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ मुखलिङ्ग यो लिङ्गार्चाकृतिसन्निभैः । बिम्बमूर्त्तिः शरीराभा विश्वमूर्त्तिस्वरूपकैः ॥
४ । लिङ्गं त्रिविधं निष्कलं सकलं मिश्रञ्चेति । तत्र निष्कलं लिङ्गाख्यम्, सकलं प्रतिमा, साच प्रस्तावाच्छवस्यैव । मिश्रञ्च तयोर्मिश्रणादुत्पन्नं मुखलिङ्गाख्यम् । तथा चोक्तं मयमते
For Private And Personal Use Only