SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९१) [ 60 j ----बाहुविंशतिसंयुता । -- शल-बाणशक्तिपवीनपि । (९२क)--सा सदा शुभा। [ (९२ख) -०करस्तब्ध० --॥ (९३) - - रक्तभ्रू०-। (९४) याम्या याक्तान्त०--ाघ्यालीढगासरे। -- शस्त्रेयं चाशेषरिपुनाशिनी ॥ Sl. 95-100. 'रूपमण्डन'ादगृहीताः। किन्त्वन्तराऽन्तरा त्यक्ताः। कुत्र कुनचिद् भेदोऽप्यस्ति । तद्यथा (९५) -०याः प्रतीहारान्कथ०- ०क्रमात् । घेतालः करटश्चैव- - -॥ (९६) - कङ्कदव - - । दंष्ट्राननधिकटास्यास्स्फुरद्दशनोद्वला ॥ (९७) - चैव खट्टाङ्गमूर्ध्व- । [॥] ---०तोऽपसव्ये करटः पुनः ॥ [1] (९८) --- खेटं च - - [॥] धामाप०- - -०नामकः ॥ [1] (९९) तर्जनी वत्राङ्कुशे च दण्डं धूम्रक ईरितः । [॥] -~०योगेदं -०कङ्कदनामकः ॥ [1] (१००) तर्जनी च त्रिशूलं च खटाङ्ग दण्ड एव च । [॥] - नामभेदेन वामे दक्षे त्रिलोचनः (१) ॥ [1] 'गोपीनाथ पादोद्धतानां 'रूपमण्डनीय'-पाठानां निर्भरयोग्यतया वयं ताननुसरामः । तेनास्मन्मते एवरूपाः नामभेदाः चण्डीप्रतीहाराणाम् 142. Quoted by T. A. Gopinatha Rao : Op. cit. For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy