________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९१)
[ 60 j ----बाहुविंशतिसंयुता । -- शल-बाणशक्तिपवीनपि ।
(९२क)--सा सदा शुभा। [
(९२ख) -०करस्तब्ध० --॥ (९३) - - रक्तभ्रू०-।
(९४) याम्या याक्तान्त०--ाघ्यालीढगासरे।
-- शस्त्रेयं चाशेषरिपुनाशिनी ॥ Sl. 95-100. 'रूपमण्डन'ादगृहीताः। किन्त्वन्तराऽन्तरा त्यक्ताः। कुत्र कुनचिद् भेदोऽप्यस्ति । तद्यथा
(९५) -०याः प्रतीहारान्कथ०- ०क्रमात् । घेतालः करटश्चैव- - -॥ (९६) - कङ्कदव - - । दंष्ट्राननधिकटास्यास्स्फुरद्दशनोद्वला ॥
(९७) - चैव खट्टाङ्गमूर्ध्व- । [॥] ---०तोऽपसव्ये करटः पुनः ॥ [1] (९८) --- खेटं च - - [॥] धामाप०- - -०नामकः ॥ [1] (९९) तर्जनी वत्राङ्कुशे च दण्डं धूम्रक ईरितः । [॥]
-~०योगेदं -०कङ्कदनामकः ॥ [1] (१००) तर्जनी च त्रिशूलं च खटाङ्ग दण्ड एव च । [॥]
- नामभेदेन वामे दक्षे त्रिलोचनः (१) ॥ [1]
'गोपीनाथ पादोद्धतानां 'रूपमण्डनीय'-पाठानां निर्भरयोग्यतया वयं ताननुसरामः । तेनास्मन्मते एवरूपाः नामभेदाः चण्डीप्रतीहाराणाम्
142. Quoted by T. A. Gopinatha Rao : Op. cit.
For Private And Personal Use Only