________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। 59 ] Sl.79 ; 80u ; 810. 'रूपमण्डने' 1:39 वर्तन्ते । तत्र ( ८०क-श्लोके) 'अक्षाजवीणापुस्तक' इति छन्दोऽनुरोधात् समीचीनः पाठः ।
Sl. 840; 83. अक्षपद्मपुस्तकाऽभयाः हि विन्यासभेदैः महालक्ष्मी-महाकालीमहासरस्वतीनामायुधानि । तेन पद्मोत्पलयोरुभयोरेव एकत्र अनुपयोगात् (८४ख-श्लोकार्ध) 'अभयाक्षे' इति पाठो भवितुमुचितः । 'देवीमाहात्म्ये मार्कण्डेयपुराणीये' च देवीत्रयाणां लक्षणानि अनुसन्धेयानि।
Sl. 86-89. 'विष्णुधर्मोत्तरे' 140 ३य-खण्डे अ० ७१ श्लोकाः ८-११ प्रायशो यथायथम् उद्धृताः। तत्र पाठभेदाः यथा
"(८६-श्लोके ) आलीढस्थानसंस्थाना*१ चतुःसिंहे रथे स्थिता ।।-(८७) १ खड्गं धर्म च यादव । बाणचापे च कर्तव्ये*- ॥
(८८) सुक्खुचो* च तथा कार्यों - वेदी०-०लु। -शक्ती व कर्तव्ये-॥ (८६क) हस्तानां - - ०च्छान्तिकरः करः१। - महाभाग - ॥"
" 'विष्णुधर्मोत्तरे'* पाठभेदाः यथा-(८६ख)-०स्वासनस्था च चतुस्सिहे-॥ (८७)-खड्गश्चन्द्रश्च यादव ! ।- शङ्खपञ-॥ (८८क) खुस्रुचौ - तथोदककमण्डलू । (८९ख)-महाभाग !-॥"
'मृसिंहप्रासादर'पाठभेदाः यथा-(८६ख) --स्थानसंस्थाना ॥ (८७क) खड्ग चर्म च सर्वदा । (८८क) तथा दिव्यकमण्डलुः । (८६क) भजेच्छान्तिकरोऽवरः'। तेन अस्माक मते, पाठभेदान सम्यक् विचार्य, एसे समीचीनाः पाठोद्धारा यथा
()-खड्गं चर्म -। बाणचापे च कर्तव्ये -- ॥ (८८क) सुनुवौ - बोदकमण्डलुः ।
(८६) हस्तानां - करस्तु - । - महाभाग !- ॥'
Sl. 90-91. 'विष्णुधर्मोत्तर दिगृहीताः। 11 किन्त्वन्तराऽन्तर। श्लोकाश्च केचन परित्यक्ताः। यथा
- चण्डी हेमामा सा-। त्रिनेत्रा यौवनस्था च - - - चारुपीनपयोधरा ॥ - -
139. See T. A. Gopinatha Rao : Op.cit.
140. Ibid : Op. cit. * (१) Both, quoted in the same. The VD. is apparently a different version.
141. Quoted by T. A. Gopinatha Rao : Op.cit.
For Private And Personal Use Only