________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 45 ]
St. 18b. "वाक्यभेदो न कर्त्तव्यः" इति मनसि निधायैकवाक्यताञ्च अनुसन्धायैवं
संशोधनं कृतम् ॥ १८ ॥
St. 24-27. [ देवतास्थापने दिनिर्णयः ]
Acharya Shri Kailassagarsuri Gyanmandir
Compare Manasāra, IX, 387 ff.; also, Vāsturājavallabha, IV, 13. "ब्रह्मविष्णुशिवेन्द्र भास्कर गुहाः पूर्वापरास्याः शुभाः
प्रो सर्वदिशा मुखौ शिवजिनो विष्णुर्विधाता तथा ।
चामुण्डाग्रहमातरो धनपतिद्वैमातुरो भैरवो
देवा दक्षिणदिङ्मुखाः कपिवरो नैर्ऋत्यवक्तो भवेत् ॥ १३ ॥” St. 28. यथाशक्ति पाठशुद्धिः प्रदर्श्यते लिपिशास्त्रादीननुसृत्य |
" ज्ञात्वा सर्व (म) स्थापि येन रीत्या
देवा दैत्या मानुषाद्याश्च सर्वे
1
(ट) त्मानं व्यापकं सृष्टिकारं
स्थापी (पि)-दृष्ट्वा (द्रष्टा-विश्वकर्मा (र्माणं) श (तं) वन्द्याः ॥ २८ ॥
दृष्टः, आत्मा येन तम् । स्थापी स्थापकः, शिल्पी । द्रष्टा कविः, विश्वकर्मा । घन्याः घन्दनं कुर्याः । सर्वत्र शिल्पशास्त्र ेषु विकरणव्यत्ययः पदव्यत्ययश्च ।
चतुर्थोऽध्यायः । ( Chapter IV. )
Sl. 1. दृष्ट शिवस्यैव चन्द्रशेखरत्वम् । तथा मन्ये, ग्रन्थमध्ये कुत्र कुत्रचित् 'द' - कार - ' र 'कार - योन्तिदर्शनात्, "स्तोकमात्रा संशुद्धि" - रिति न्यायात्, "चारुशेखरः" इति पाठः साधुतरः ।
St. 2. सत्यं ' रूपमण्डने 'प्रभेदेने 'ति पाठोऽस्ति । तथापि ग्रन्थकारः यथेच्छं परिवर्त्तनं कृतवानिति मत्वा 'प्रभेदोक्तया' इति पाठोऽस्माभिरङ्गीक्रियते ।
Śl. 3-4 correspond to 'रूपमण्डनम्'
"दक्षिणाधः करात् स्रष्टा जपमालां तथा स्रुचम् । संकमण्डलु धत्ते सकूर्चः कमलासनः ॥"
99. The Rupaman!anam has been quoted at length by T. A. Gopi - natha Rao: Elements of Hindu Iconography. We have depended chiefly on these quotations, they being authentic and providing another version.
For Private And Personal Use Only