________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 44]
Śl. 2 corresponds to ŚR. II, Adh. 4, Śl. 51
Sl. 4. "कीर्त्तिमुखं त ( ता ) लमुखम्" इत्यपि पाठो भवितुमर्हति । कीर्त्तिमुखं तावत् "नरसिंहमिवापरम्", व्यात्तमुखोऽलङ्करणविशेषः । तस्योत्पत्तिः प्रयोगश्च शिल्पशास्त्रेष्वनुसन्धेयः 96 ।
Śl. 4-13 a. Compare ŚR., Part II, Adh. 4, Śl. 37-50. St7b. "नीला" इति भवितव्यम्, 'लीले 'ति नाम्नयाः देव्याः कुत्रापि अनुपलम्भात् । तथा " पाञ्चरात्रागमे 2 नीला, श्रीः, भुमिश्रा” पर - विष्णोः शक्तिरूपेण निर्दिष्टाः । नामैकदेशग्रहणेन यदि च 'नीला' शब्देन 'नीलसरस्वतीति नाम्न्याः तारायाः' ग्रहणं भवेत् तथापि तान्त्रिक देवतानां नास्ति अत्र प्रसङ्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
सत्यं 'बृहद्ब्रह्मसंहिता'यां २य-पादे ४र्थेऽध्याये १४४ - ११५ श्लोकेषु 'लीला' देव्याः (१) प्रसङ्गोऽस्ति । तत्राऽपि 'लोला' - पदस्य 'नीला' इति पाठान्तरं दृश्यते 98 ।
Sl 98. "जिनेन्द्राश्र " इति पाठः स्यात्, 'तकार '-' नकार' योर्भ्रमसम्भवात् ; अत्रैव ग्रन्थे जिनप्रतिमानां च स्थापनविधानात् । ४र्थाध्याये २५ - श्लोके द्रष्टव्यम् ।
तृतीयोऽध्यायः । ( Chapter III. )
Śl. 1-2 correspond to MM. Adh. 33, sl. 38-40.
St. 9-17. अथ देवतादृष्टिस्थानम् ।
Compare MM. Adh. 7, sl. 30ff, पददेवता विन्यासः । "समानि यानि भागानि चतुःषष्टिवदाचरेत् ।
असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत् ॥ ३० ॥"
इत्यारभ्याध्यायान्तरपर्यन्तं द्रष्टव्यम् ।
96. O. C. Ganguly : The Kirtimukham, in the Rūpam ( now defunct ), No. 1. The Ind. Soc. of Oriental Art, Calcutta.
97. See F. Otto Schrader : Introduction to the Päñcarätra and the Ahirbudhnya-Samhita. Adyar, 1916, pp. 53-55.
98. बृहदब्रह्मसंहिता । नारदपञ्चरावान्तर्गता । Anandasram Skt. Series, No. 68, 1912. PP. 68-69. तत्रैव १७३ लोकः
" गोपायति जनान्यस्मात् प्रपन्नानेव दोषतः ।
अतो गोपीति विख्याता १लीलाख्या परदेवता ॥ "
For Private And Personal Use Only
१ नीला० ।