SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ रूपमण्डने गदाखटाङ्गपात्राणि कार्मुकं तर्जनीघटौ। परशु पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥ इति त्र्यम्बकः [१२] । इति द्वादश रुद्राः। उमामहेश्वरं वक्ष्ये उमया सह शङ्करः । (२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥ आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे । हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥ अधस्ताद वृषभं कुर्यात् कुमारञ्च गणेश्वरम् । भृङ्गिरीटं तथा(४)कुर्यान्निमंसिन्नृत्यसंस्थितम् ॥ २९॥ इति उमामहेश्वरः । कार्यों (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा । हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥ वरं त्रिशूलचक्राजधारिणो बाहुकाः क्रमात् । दक्षिणे वृषभः पार्वे वामे विहगराडिति ॥ ३१ ॥ इति हरिहरमूर्तिः। एकपीठसमारूढमेकदेहनिवासिनम् । षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥ अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे । कमण्डलुञ्च खटाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥ इति हर पितामहः । उमाञ्च द्विभुजां (६)कुर्यालक्ष्मीर्नारायणाश्रिता । देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥ (१) 'वामोर्ध्वादिः' इति स्यात् । (२) 'मातुलुङ्ग' इति स्यात् । (३) 'नागेन्द्रो' इति स्यात् । (४) 'कुर्यान्निमासं नृत्य-' इति स्यात्। (५) 'हरिहरश्चापि' इति स्यात् । (६) 'कुर्यालक्ष्मी नारायणाश्रिताम्' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy