SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमोऽध्यायः अष्टपत्रं महाभाग ? गा ) कर्णिकायान्तु संस्थिता । विनायकदासीना देवी कार्या महाभुजा ॥ १०३ ॥ बृहन्नालं करे कार्यं तस्याधः कमलं शुभम् । दक्षिणे यादवश्रेष्ठः केयूरप्रान्तसंस्थितः ॥ १०४ ॥ वामृतघटः कार्यस्तथा तस्या मनोहरः । तस्या (:) सव्यौ क ( रे ? रौ ) कार्यों विल्वशङ्खध ( रे ? रौ) क्रमात् ॥ १०५ ॥ आवर्जितघटं कार्यं तत्पृष्ठ च करद्वयम् । देव्याश्च मस्तके पद्म तथा कार्यं मनोहरम् Acharya Shri Kailassagarsuri Gyanmandir ॥ क्रतुर्भिर्द्विपपतिभिरथ पुष्करोद्यदघटास्यानिर्यलाभिषिक्ता करकमललसत् पद्मयुग्माभयेष्टा । १०२-३ । सिंहासनमिति । चारुकर्णिकम् अष्टपत्रं कमलं सिंहासनं प्रकर्त्तव्यं सिंहासनत्वेन कल्पनीयम् । तस्य कर्णिकायां महाभागा देवी संस्थिता इत्यन्वयः । 'अष्टपत्राम्बुजयोद्धे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥' इति रूपमण्डनीय( अ०५, श्लो० ५७ ) पाठदर्शनादम्बुजोपरि सिंहासनं तत्र लक्ष्मीविनायकवदासीना इत्यर्थः सम्पद्यते । अयमेव यदि प्रमाणं तदा 'सिंहासनं प्रकर्त्तव्यं कमले चारुकर्णिके । अष्टपत्रे' इति पाठपरिवर्त्तनेनात्रयं पादत्रयं शोधनीयम् । विनायकवदासीनेत्यनेन किं लक्ष्यत इति न विद्मः । १०६ । आवर्जितघटमिति - For Private And Personal Use Only १६३ १०६ ॥ इति लक्ष्मीः । 'आवर्जितघटं कार्यं तत्पृष्ठे च करिद्वयम्' इति स्यात् । अस्यार्थः तस्या देव्याः पृष्ठे पृष्ठपार्श्वयोरित्यर्थः, आवर्जितघटम् अवनमितं. heegi aरिद्वयं हस्तिनौ कार्यम् इति । इदं मतान्तरम् 'उत्तप्तहाटकनिभा करिभिश्चतुर्भिराबजिवामृतघटैरभिषिच्यमानां' इत्यन्यत्रोक्तः, नाना कल्पाभिरामा तकनकनिभा रक्तपङ्केरुहस्था रम्याङ्गी सुप्रसन्ना वितरतु विपुलां सन्ततं श्रीः श्रियं वः ॥ इति शिल्परलवचनाच्च ( उ० भा० अ० २४ श्लो० ९ ) । करिद्वयपक्षमध्यनुगृह्णाति -
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy