________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
देवतामूर्तिप्रकरणम्
[वाहनदृष्टिकथनम् ] पादं जानु कटिं यावन् (मोमूतवाहनहक शुभा। स्था(नं?न) नाशं करोत्यूर्वाऽधोदृष्टिश्च प्रजाक्षयम् ॥१६॥ (धात?धाता) दिवं प्रति(हातःगतः) कलनेऽस्य रूपं (तत्यादयुग्ममगमदहाशो हरिहरश्च?)। यातौ न पारममरे(ब्वपीष्वपि) नंदनी(मा?य-) मव्य(ता?क्त)रूपममराधिपतेश्च पातु ॥ १६६ ॥
इति श्रीक्षेत्रा x x x x विरचिते वास्तुशास्त्र रूपावतारे
रुद्रमूर्तिलिङ्गाधिकारो नाम षष्ठमो(?)ऽध्यायः ।
१६८ । व्याख्यातमिदं प्राक् (पृ० ८८, श्लो० ६६)।
१६९ । अन्ते अध्यायान्तर्मुख्यतः प्रतिपाद्यमाचं महादेषं स्तौति-धातेति। द्वितीयपादे 'तस्मादयुग्ममगमद् बहुशो हरिश्चेति कथञ्चित् स्यात् । तथाचायमर्थ:-अस्य रूपं कलने रूप कलयितुमित्यर्थः, धाता दिवं प्रतिगतः, हरिश्च तस्माद् धातुरयुग्मं पृथगित्यर्थः, बहून् लोकानगमत्, उभावपि यस्य पारमन्तं न यातौ तस्याव्यक्तं रूपं पातु । 'तवैश्वयं यत्नाद यदुपरि विरिञ्चिहरिरधः परिच्छेत्तुं यातौ' इत्यादि स्मृतिरत्र मूलमनुसन्धेयम् ।
For Private And Personal Use Only