________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः (याम्योदरतत् ?) संपादमग्रे स्यात् सार्धभागिकम् । कूर्मपृष्ठोन्नताकारं दर्पणो(द्भवमस्तकम् ? दरसन्निभम् )॥१३३॥
[पीठम् ] मेखलामध्यकर्त्तव्या नवपीठन्तु कामदम् । भागैकं भूगतं कार्य विभागं (कर्त्तकण्ठ)पट्टिका ॥१३४॥ भा(गोगा), मुखपट्टश्च (स्कन्धसार्धत्रिभागोन्नतम्
स्कन्धं सार्धत्रिभागतः)। स्कन्धश्च पट्टिकाद्व(यं न्वें) भागार्ध चान्तरपत्रिका ॥१३॥ कणकं सार्धद्वयं भागै xxx कञ्चिनिका मता। द्विभागं चान्तरपट्ट (काच) (पोताविद्विसाधका?) ॥१३६॥ (अर्धयं च मनासपटि)कर्तव्यं विधिपूर्वकम् । अर्धे स्कन्धपट्टिकाख्या विभागं स्कन्धशोभनम् ॥१३७॥ (अर्धमुखपट्टिका कार्या कर्णके तु भार्गकम् )। शोभनमष्टभागैकं कर्तव्यं तमशङ्किते ॥१३८॥
[लिङ्गपीठयोन्यूनाधिक्यनिषेधः ] यावदीर्घ भवेल्लिङ्गं तावत् स्यात् पीठविस्तरम् । उमा तु पीठिका ज्ञेया लिङ्गं शङ्कर(मु?उ)च्यते ॥१३॥
[तयोन्यूनाधिक्ये दोषः] न्यूनाधिका न कर्तव्या उमा च शङ्करस्तथा । न्यूनाधि(काके) कृते दोषा (क्षरते राष्ट्रविभ्रमम् ?) ॥१४०॥
[पीठिकाभेदास्तन्नामानि च] (१)स्थण्डिला चैव (२)वापी च (३)यक्षी (४)वैरी तथैव च । (५)मण्डला (६)पूर्णचन्द्रा च (७)वज्र(८)पद्माकृ(तीति)स्तथा ॥१४१॥
For Private And Personal Use Only