________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
देवतामूर्तिप्रकरणम्
[ दुष्टलिङ्गलक्षणम् ] ऊधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् । दीर्घ वा सन्धिरे(पाखा)भिर्युक्तं काकपदा(दिवैदिकैः ॥१०॥
[स्फाटिकलिङ्गमानम् ] एकद्विन्यङ्गला वृद्धिानिरायादिशुद्धये। मात्रादि स्फाटिक लिङ्ग यावदेकादशाङ्गुलम् ॥१०॥
इति दारुजानि स्फाटिकानि (च)। [अथ बाणलिङ्गानि ]
[तत्र लिङ्गोत्पत्तिस्थानानि] कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः। वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥ यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे ।
केदारे च प्रभासे च बार्णालङ्गं सुखावहम् ॥ १०३ ॥ विस्तराई कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धन्त्र्यंशेन तुल्यं बुद्धदाकृति शिरः स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने
छत्राभं वपुषाकारं कक्कुटाण्डनिभं तथा । अद्धेन्दुसदृशं चाथ बुद्धदाभन्तु पश्चमम् ॥ सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् । इति ।
__ (उ० अ० २, श्लो० ११६-११७ )। १००। सम्प्रति दुष्टलिङ्गान्याह-ऊधिोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार' इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह'शिरसो वर्तनोपेतं लक्षणोद्धारवर्जितम्' इति
(काश्यप० अ० ४९, श्लो० १४)। एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परने रत्नदोपमधिकृत्य
रेखा बिन्दुः कलङ्कश्श काकानिक्षतधूलयः । तुषारत्रासरन्ध्राणि यत्नाद रत्नेषु वर्जयेत् । इति ।
(उ० भा० अ० १, श्लो० ३५-३६ )।
For Private And Personal Use Only