SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० देवतामूर्तिप्रकरणम् [ दुष्टलिङ्गलक्षणम् ] ऊधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् । दीर्घ वा सन्धिरे(पाखा)भिर्युक्तं काकपदा(दिवैदिकैः ॥१०॥ [स्फाटिकलिङ्गमानम् ] एकद्विन्यङ्गला वृद्धिानिरायादिशुद्धये। मात्रादि स्फाटिक लिङ्ग यावदेकादशाङ्गुलम् ॥१०॥ इति दारुजानि स्फाटिकानि (च)। [अथ बाणलिङ्गानि ] [तत्र लिङ्गोत्पत्तिस्थानानि] कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः। वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥ यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे । केदारे च प्रभासे च बार्णालङ्गं सुखावहम् ॥ १०३ ॥ विस्तराई कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धन्त्र्यंशेन तुल्यं बुद्धदाकृति शिरः स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने छत्राभं वपुषाकारं कक्कुटाण्डनिभं तथा । अद्धेन्दुसदृशं चाथ बुद्धदाभन्तु पश्चमम् ॥ सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् । इति । __ (उ० अ० २, श्लो० ११६-११७ )। १००। सम्प्रति दुष्टलिङ्गान्याह-ऊधिोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार' इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह'शिरसो वर्तनोपेतं लक्षणोद्धारवर्जितम्' इति (काश्यप० अ० ४९, श्लो० १४)। एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परने रत्नदोपमधिकृत्य रेखा बिन्दुः कलङ्कश्श काकानिक्षतधूलयः । तुषारत्रासरन्ध्राणि यत्नाद रत्नेषु वर्जयेत् । इति । (उ० भा० अ० १, श्लो० ३५-३६ )। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy