SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११६ देवतामूर्त्तिप्रकरणम् [ सूर्यादिवारानयनम् ] तुङ्गं नवगुणं कृत्वा सप्तभिः क्षपयेत्ततः । शेषं सूर्यादि (नारंवारः स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥ काश्यपे www.kobatirth.org * * * तुझं हस्ताष्टवृद्धिदम् । नाभिस्तु निविशेषमायामिन्युच्यते बुधैः । इत्येकत्र । अत्र द्वितीया - 'नाडिभस्तूनिते शेषमायमित्युच्यते बुधैरिति स्यात् । अनले गुणिते चाष्टहृते योनिरुदाहृता । अष्टभिर्वर्धिते भानुहृते त्वायमुदाहृतम् ॥ नवभिर्गुणिते नाडीहते शेषमृणं भवेत् । Acharya Shri Kailassagarsuri Gyanmandir , ( काश्यप० अ० ४९, श्लो० १०२-१०३ ) इति यथोक्तसंख्या गुणमभिधाय भानुहृते आयमाह, यत्र प्रकृते अष्टहरणमुक्तं यत्र च प्रकृते भानुहरणमुच्यते, तत्र ऋणे त्वयं नवभिर्हरणमाह, गुणनन्तु प्रकृतवदेव । तदन्यत्र च पूर्वोदाहृतवदेव आययोन्यादिकमभिधाय - नवभिर्गुणिते त्वं (श ? शे) राशिभिर्द्वासयेत्ततः । शेषं व्ययमिति ख्यातम् * ( अ० २५, श्लो० ४-५ ) अन्यत्र च * *I ( काश्यप० अ० ५०, श्लो० ५०-५१ ) इति प्रकृतवदेव द्वादशभिर्हरणेन व्ययानयनं दृश्यते । तदन्न व्ययो धनं वा ऋणं वेति शिल्पिभिरनुसन्धेयम् । मातृस्येऽपि अष्टाभिर्भाजिते आयव्ययावाह | 1 तथाच -- 'व्यासेन गुणिते दैये अष्टाभिर्वै हृते तथा । यच्छेषमा ( यतं ? यं तं विन्द्यात्' इत्यायमभिधाय - 'अष्टाभिर्भाजिते ऋक्षे यः शेषः स व्ययो मतः ' ( अ० २५७, श्लो० १५-१६, २१ ) इति व्ययमाह । धनर्णयो हेयोपादेयत्वमाह - धनाधिकमिति । धनमधिकं यत्रेति, ऋणं क्षीणं यत्रेति च faregeम् शेषं सुगमम् । 'आयाधिक्यं व्ययं क्षीणं सम्पदामास्पदं सदेति काश्यपे ( अ० ४९, श्लो० १०४ ) । इदमन्त्र द्रष्टव्यम् - वसुभिर्गुणिता तैरेव च भाजिता संख्या विकारमननुभवन्त्येव स्वस्वरूपेणावतिष्ठते इत्यफलाऽनिष्टफला वा ग्रन्थकृतश्रेष्टेत्यवगच्छामः । - ९३ । वारानयनमाह – तुङ्गमिति । स्पष्टम् । एवमेव शिल्परत्न ( पूर्व० भा० अ० १५, श्लो० ३३) काश्यपशिल्पयोः ( अ० २५, श्लो० ३। अ० ४९, श्लो० १०१ । अ० ५०, श्लो० ५३ ) । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy