________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः कनिष्ठा ये? ष्ठज्ये?)ष्टलिङ्गेषु मध्यमामध्यमेषु च । प्रासा(द?दाः)कन्यसे (यष्टां ज्येष्ठाः) सीमा
__ (न ?मान)मिदं स्मृतम् ॥७८॥
[ गर्भगेहमानेन लिङ्गमानम् ] गर्भे पञ्चांशके त्र्यंशे (न्यष्टे ?ज्येष्ठ)लिङ्गन्तु मध्यमम् । नवांशे पञ्चभागे (स्याद्धार्थं ?स्याद्गर्भाध) कन्यसोदयम् ॥७॥ धातुजे रत्नजे चैव शम्भुवाणे च (दारुणे? दारवे)। गृहं न्यूनाधिकं प्रोक्तं वक्तलिङ्गेषु? च) पार्थिवे ॥८॥
७९। इदानी गर्भगेहमानेन लिङ्गमानमाह-गर्भ इति । पञ्चभागीकृतस्य गर्भगेहस्य त्र्यंशेन परिमितं लिङ्ग ज्येष्ठं भवेत्, एवं नवधा कृतस्य तस्य पञ्चांशेन मध्यमम् , द्विधा कृतस्य च तस्यान कनिष्ठमित्यर्थः। मातस्ये
भागाधन तु यलिङ्ग कार्य तदिह शस्यते । पञ्चभागविभक्तेषु त्रिभागो ज्येष्ठ उच्यते । भाजिते नवधा गर्भ मध्यमं पाञ्चभागिकम् ॥
' इति (अ० २६३, श्लो० ७-८) गर्भगृहस्वरूपमाह समराङ्गणसूत्रधारे
शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना (चा ? सा )पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ इति ।
(अ० १८, श्लो० २०)।
तन्मानन्तु
प्रासादस्य त्रिभागैकं सप्तभागानलांशकम् । विशेषाद गर्भगेहस्य विस्तारं प्राह काश्यपः ॥ इति ।
(शिल्प० पूर्व० अ० २१, श्लो० ५ )। ८०। यथोक्तमानस्य कचिद विपर्ययोऽपि भवतीत्याह-वक्तलिङ्गे चेति । पार्थिवे वक्तलिङ्ग इति सम्बन्धः । घक्तलिङ्ग लिङ्गविशेषः, मुखलिङ्गमित्यस्य नामान्तरम् । तत्स्वरूपं शिल्परत्वे उत्तरभागे तृतीयाध्याये द्रष्टव्यम् । शम्भुवाणे इति शम्भौ बाणे चेत्यर्थः ।
For Private And Personal Use Only