________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
देवतामूर्तिप्रकरणम्
[ धातुलिङ्गनामानि ] (१)मनोहरं (२)श्रीमुखञ्च (३)रुद्रतेजो(४)महोत्सवम् । (५)आनन्दञ्च (६)सुवस्त्राख्यं (७)स्त्रीपुंज (८)नन्दिवर्धनम् ॥६१॥
[धातुलिङ्ग विशेषः] (लोहालौहं) मिश्रं न कर्त्तव्यं स्वमा(त्रं योनित्रयोनि)संयुतम् ।
[रत्नलिङ्गम्] कर्त्तव्यं धातुलिङ्गस्य प्रमाणेन हि रत्नजम् ॥६२॥
इति धातुरनलिङ्गानि । अष्टाङ्गुलं समारभ्य (द्विद्वय ? चाष्टा )गुलधिवर्धनात् । लौहानि नव लिङ्गानि निहस्तान्तानि कारयेत् ॥ तथाऽष्टाङ्गुलमारभ्य द्विद्वाङ्गुलविवर्धनात् । निहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥
(उत्तरभाग० २ अ० ५४-६५ श्लो०) इत्यादौ अष्टाङ्गुलवृद्विभाजि नव लिङ्गानि, अनन्तरञ्च द्विद्वाङ्गुलवृद्विभाजि त्रयस्त्रिंशत्संख्यकलिङ्गानीत्युक्तम् । मानन्तूभयत्रैवाष्टाङ्गलत आरब्धम् । रूपमण्डनेऽपि अष्टाङ्गलारब्धमानकानि अष्टाङ्गुलवृद्धिमन्ति नवैव लौहलिङ्गानि । तथाच
धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । निहस्तान्तं नवैव स्युलिङ्गानि च यथाक्रमम् ॥ इति ।
(अ० ४, श्लो० ५१)। एवञ्च स्वकृताद रूपमण्डनात् परकृताच्छिल्परत्नाच्चान्यादृशस्यास्य धातवलिङ्गानां लक्षणस्य मूलमन्यत्र शास्त्रारण्येऽनुसन्धेयम् ।।
६१। अष्टानां धातवलिङ्गानां नामान्याह-मनोहरमिति। एतानि नामानि नान्यत्रोपलभ्यन्ते । एवमुत्तरत्रापि दारुजादिलिङ्गानाम् । शिल्परत्ने अष्टादशलिङ्गनामान्युक्तानि (शिल्प० उ० अ० २, श्लो० १-५ )।
६२। लौहमिति। लौह धातवं लिङ्ग मित्रं धात्वन्तरसंयुतं न कर्तव्यम् । यद्यपि धातुष्वपि केवनान्योन्यसंकरजन्मानो वर्तन्ते, अत एव तानुद्दिश्य निन्दाऽपि श्रूयते
मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि । पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥ इति ।
(शिल्प० उ० अ० १ ४१-४२ श्लो०) तथाऽप्यद्यतन मिश्रणव्यावृत्त्यर्थमेतदित्यनुसन्धेयम् । यद्वोत्तरपादे पीठिकालक्षणघटकीभूत स्वमात्र'
For Private And Personal Use Only