SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् देवदेवस्तु कर्त्तव्यस्तत्र सुप्तश्चतुर्भुजः । एकपादोऽस्य कर्त्तव्यः शेषभोगाङ्कसंस्थितः॥८७॥ एको भुजस्तु कर्त्तव्य(मति? स्तस्य)जानुप्रसा(धिरि)तः। कर्त्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः॥८॥ तथैवान्यकरः कार्यो देवशत्रु(शरा ? शिरो)धरः। सन्तानमञ्जरीधारी तथा चैवापरो भवेत् ॥ ८ ॥ नाभीसर(ससि)सम्भूते कमले तस्य याद(वः ? व)। सर्वभूमिमयो देवः प्राक कार्यस्तु पितामहः। (नील ? नाल )लग्नौ च कर्त्तव्यौ पद्मस्य मधुकैटभौ ॥६॥ इति जलशायी। वैकुण्ठश्च प्रवक्ष्यामि (धृष्टासाष्ट)बाहुं महाबलम् । ताासनश्चतुर्वक्त कर्त्तव्यं शान्तिमिच्छता ॥११॥ गदाखड्गौ बाणच(क्रौ ? के) दक्षिणास्त्रचतुष्टयम् । शङ्खखेटधनुःपञ (वामदंष्ट्रावामे दद्याच)चतुष्टयम् ॥ १२ ॥ अग्रतः पुरुषाकारं नारसिंहश्च दक्षिणे। अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥१३॥ इति वैकुण्ठः । ९०। विष्णुधर्मोत्तरे (ख० ३, अ० ८१) पद्मनाभीयत्वेनेदं लक्षणमुपलभ्यते, 'यादव' इति तत्र बोद्धव्यस्य भगवतः सम्बोधनमिहाविकलमुद्भुितमिति ज्ञातव्यम् । ९१ । शान्तिमिच्छता कर्तव्यमष्टबाहु वैकुण्ठं प्रवक्ष्यामीत्यन्धयो व्याकरणसंस्कारायातः । 'वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । ताासनश्चतुर्वक्तः कर्तव्यः शान्तिमिच्छता ॥' ___ इति रूपमण्डने (३ अ० ५२ श्लो०)। ९३ । अग्रत इति । एतच्च वैकुण्ठस्य चतुर्णामाननानां विवरणम् । तत्र अग्रत इति अग्रवर्ति मुखं पुरुषाकारं पुरुषमुखतुल्यम् , दक्षिणं मुख नारसिंह नरसिंहमुखतुल्यं सिंहास्यवदिति यावत, नरसिंहलक्षणे 'रौद्रसिंहमुखक्षणाम्' (७७ श्लो०) इत्युक्तेः। अपरमिति पश्चान्मुखमित्यर्थः। वाराहास्यमिति शूक राननम् ।। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy