SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः [ईशानः] वरश्चैव त्रिशूलश्च नागेन्द्रं बीजपूरकम् । वृषारूढं प्रकर्त्तव्यमीशानं (मित्र ? मन्त्रि)कोणके ॥६६॥ इति दश दिक्पालाः। यस्माद् ब्रह्मा वेदविद्याः समस्ता आदित्याद्याः खेचरा धिष्ट्यचक्रम् । दिकपालाद्यं व्यक्तरूपञ्च जातं (वन्येन्द्यो) विष्णुर्विश्वस्मृक पाल(कस्यः? कोऽसौं)॥६७॥ इति क्षेत्रा(वात्म)जसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे रूपावतारे ब्रह्म-सूर्य-नवग्रह-दशदिक्पालाधिकार श्चतुर्थोऽध्यायः ॥४॥ ६६। मन्त्रिकोणके इति देवमन्त्रिणो बृहस्पतेः कोणे ईशान दिशीत्यर्थः।। ६७। यस्माद ब्रह्मादिव्यक्तरूपान्तं जगजातम् असौ विश्वसृक् पालक विष्णुर्वन्ध इत्यन्वयः। खेचरा ग्रहाः, विष्व्यचक्रं नक्षत्रमण्डलम् , व्यक्तरूपं भूतलम् । देवता-१० For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy