SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः प्रतर्जन्यूर्ध्वकिरणं ताम्रचूडं दण्डायुधम् । cost वामविभागे तु पिङ्गलः स्यादतः शृणु ॥ ४२ ॥ (किरणस्थाने ? किरणे तु) यदा शक्ति: किरणं ताम्रचूडके । तर्जनीदण्डपूर्वञ्च पिङ्गलः पूर्वदक्षिणे ॥ ४३ ॥ तर्जनी द्वौ वक्तानां (?) दण्डेनानन्दकः स्मृतः । तर्जनीदण्डापसव्यं सव्यवेदान्तकाशुभाः ॥ ४४ ॥ तर्जना द्वौपमनी दण्डं दण्डान्ते चित्रका भवेत् । तर्जनीदण्डापसव्यं स भवेतद्विचित्रकः ॥ ४५ ॥ तर्जनी किरणं ( 2 ) दण्डान्तकिरणोद्भवे । तर्जनीदण्डापसव्ये कर्त्तव्यः स सुलोचनः ॥ ४६ ॥ [ चन्द्रः ] चन्द्रविले विधातव्यः श्वेतः श्वेताम्बरावृतः । दशश्वेताश्वसंयुक्त आरूढः स्यन्दने शुभः ॥ ४७ ॥ द्विभुजो दक्षिणे पाणौ गदां बिभ्रद् यथादरम् । वामस्तु वरदो हस्त इति चन्द्रो निरूप्यते ॥ ४८ ॥ [ भौमः ] धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेषगमश्चाङ्गारसदृशद्युतिः ॥ ४६ ॥ ε For Private And Personal Use Only airy संस्था इत्यर्थः । 'चतुर्द्वारेषु संस्थाप्या दिशचैते प्रदक्षिणम्' इति रूपमण्डने (अ० २, श्लो० ३० ) पाठः । ४२-४६ । पञ्चश्लोक्या तेषां दण्ड्यादीनामायुधानि पूर्वोद्दिष्टायाः प्रादक्षिण्येन स्थिते: प्रकारञ्चाऽऽह - प्रतर्जन्यूद्ध किरणमिति । पाठवैकल्यादकल्येनाप्यस्य यथायथमर्थाविष्कारे नेदं दुष्परिष्कार्यं यत् प्रतर्जन्यादीनि अवयवस्वरूपेण वा आयुधस्वरूपेण वा दण्ड्यादीन् प्रतीहारान् विशिषन्तीति । तत्र पूर्वद्वारे दण्डिनो दक्षिणे पिङ्गलकः, दक्षिणद्वारे आनन्दस्य दक्षिणे चण्डकः, पश्चिमद्वारे चित्रस्य दक्षिणे विचित्रः, उत्तरे किरणाक्षस्य दक्षिणे सुलोचन इति पूर्वोक्तप्रदक्षिणपदार्थः । रूपमण्डनीयपाठस्त्येतस्माद्विशिष्यते ( रूप० २ ० २६-३० श्लो० ) । ४९-५० । अङ्गारसह शद्युतिरिति ज्वलदङ्गारगौरवपुरित्यर्थः, तन्त्रान्तरेऽस्य लोहितवर्णत्व
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy