SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उ० बुधः देवतातिप्रकरणम् [ अथ सूर्यप्रतीहाराः ] सूर्यैकदन्ताच्युतशक्तिरुद्रा विघ्नेशशक्तीश्वरविष्णु सूर्याः । श्रीनाथ विघ्नेशभगाम्बिकेश (Tः?) चण्डीशहेरम्बपतङ्गकृष्णा (१) ॥३८ श्रीकण्ठसूर्या रुद्रस्थाम्बिकाज (?) लदक्षिणमध्यादिदित्तु पूज्याः । स्वस्थानगाः सर्वमनोरथांस्ते यान्ति विघ्नातिपरसंस्थाः (१) ॥ ३६ ॥ cost च पिङ्गलचैव आनन्दश्चान्तकस्तथा । चित्रो विचित्रो ज्ञातव्यः किरणाक्षः सुलोचनः ॥ ४० ॥ सर्वे च पुरुषाकाराः कर्त्तव्याः शान्तिमिच्छता । चतुर्द्वारेषु च स्थाप्या दिशाञ्चैव प्रदक्षिणे ॥ ४१ ॥ ज्ञानार्थमधः सूर्यायतनं चित्रारूढमुपस्थाप्यते - Iberle ऐशान्यां शनैश्वरः ': Fallnagel www.kobatirth.org सुलोचनः पू० चन्द्रः दण्डी, पिङ्गलः सूर्य: कुजः आग्नेय्यां चण्डकः आनन्दः, द० गुरुः :1 김소 Acharya Shri Kailassagarsuri Gyanmandir ३८-३९ । पञ्चपादीयं पञ्चानां सूर्यैकदन्ताच्युतशक्तिरुद्राणां क्रमादेकैकप्राथम्येन निर्देशमनु भवितुं प्रवृत्ताक्रमोत्क्रमाभ्यां सर्वत्रैकमेवाथं प्रतिपादयतीति दृश्यते । किमत्र तात्पर्यमिति प्रश्न - य इमे देवमुख्यास्तेषामायतनेषु स एव विभक्तविभागेनावस्थिताः फलदायकाः स्युः, तत्रापि यस्यायतनं तस्य प्राङ्गनिर्देशार्थमयमुद्यम इत्येवास्माकं प्रतिवचनविभवः । श्रीकण्ठेत्यादिश्लोकस्य तु दुष्करः पाठोद्वारः । प्रथमे पादे एवं ह्यर्थः सुस्थितः स्यात् - 'श्रीकण्ठसूर्येभमुखाम्बिकाजाः' इति । चतुर्थपादन्तु दुरूहमेव । ४०-४१ । दण्ड्यादयोऽष्टौ द्वारदेवताः पूर्वादिद्वारक्रमेण द्विशः संस्थाप्याः । एवञ्च 'दिशाञ्चैष प्रदक्षिणे' इत्यत्र 'द्विशचैव प्रदक्षिणात्' इति पाठः सुकल्पः । तथा चैते प्रादक्षिण्येन द्वौ द्वौ कृत्वा For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy