SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org देवतामूर्त्तिप्रकरणम् अथ वामकरे माला त्रिशूलं दक्षिणे करे | सा विश्वमूर्त्तिः सुखदा पद्मलाञ्छनलक्षिता ॥ २६ ॥ पूषाख्यस्य वेर्मूर्त्तिर्द्विभुजा पद्मलाञ्छना । सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥ ३० ॥ दक्षिणे तु गदा यस्य वामहस्ते सुदर्शनम् । पद्मव्यग्रा तु सावित्रीमूर्त्तिः सर्वार्थसाधिनी ॥ ३१ ॥ सुत्रञ्च दक्षिणे हस्ते वामे होमज ( लीलकम् ? कज्जलम् ) । मूर्त्तिस्त्वष्ट्री भवेद् वत्स पद्मरुद्धकरद्वया ॥ ३२ ॥ सुदर्शना ( न ?) करा सव्ये पद्महस्ता तु वामतः । एषा सा द्वादशी मूर्त्तिर्विष्णोरमिततेजसः ॥ ३३ ॥ धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता त्वष्टृविष्णुकौ ॥ ३४ ॥ इति द्वादश सूर्यमूर्त्तयः । आग्नेयपुराणे पुनः २९ । विश्वमूर्त्तिरिति, वैवस्वती मूर्त्तिरित्यर्थः ; उद्देशश्लोके तथा पाठात् । ३४ । उक्तलक्षणानां द्वादशमूर्तीनां संग्रहश्लोकमाह -- घातेति । दूरविभिन्नान्येव सूरनामान्युपलभ्यन्ते काश्यपशिल्पे । तथा च विकर्त्तनो विवस्व मार्त्तण्डो भास्करो रविः । लोकपालः प्रकाशश्व लोकसाक्षी त्रिविक्रमः ॥ आदित्यच तथा सूर्यः अंशुमाली दिवाकरः । एते वै द्वादशादित्या उत्तरादिक्रमात् स्थिताः ॥ इति । ( अ० ४८,८१-८३ श्लो० ) Acharya Shri Kailassagarsuri Gyanmandir वरुणः सूर्यनामा च सहस्रांशुस्तथाऽपरः । धाता तपनसंज्ञश्च सविताऽथ गभस्तिकः ॥ रविचैवाथ पर्जन्यस्त्वष्टा मित्रोऽथ विष्णुकः । मेषादिराशिसंस्थाच मार्गादिकार्तिकान्तकाः ॥ ( अ० ५१,५-६ श्लो० ) For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy