SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति । संसूचयन्त्यतिदिशान्तरिक्षभौमां तथोत्पातः ॥३७॥ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्र प्रयुञ्जीत ॥३८॥ [दिव्याभुतम्] दिव्यं ग्रहर्तवकृतम्... ... ... [आन्तरिक्षाभुतम् ] .... ... ... उल्कानिर्घातपवनपरिवेशाः। गन्धर्वपुर(पुरपुर)न्दरचापांसि(पादि?) यदान्तरिक्षं तत् ॥३६॥ अन ते वर्णयिष्यामि यदुवाच महातपाः । अनये वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥ (अ० २२९, २श्लो०) इति। तेषाम् अद्भुतानां सङ्क्षपः समासेन संग्रहस्तु प्रकृतेरन्यत्वं स्वभावस्यान्यथाभावः वैपरीत्यमिति यावत् । तथा च बृहत्संहिताविवृतौ उत्पलभस्तसमाससंहितायाम् यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः । क्षितिगगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥ इति । ३७। संसूचयन्तीति। सर्वाङ्गक्षतमिदं श्लोकार्द्ध कथं प्रतिक्रियेतेति पर्याकुलैरस्माभिर्मूले संशोधनप्रयासः परित्यक्तः। परमर्थग्रहार्थं संवादिप्रमाणमुद्भियते। तथा च बृहत्संहितायां यथोक्तपूर्वार्धात् परम् 'संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः' (अ० ४५, २ श्लो०)। इति प्रकृतार्द्धसमार्थकः पाठः । 'नराणाम् अपचारेण पापसञ्चयो भवति पापसञ्चयादुपसर्गा उपद्रवाः। तथा च गर्गः अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ इति । ततो दिव्यान्तरिक्षभौमा उत्पाताः शान् उपसर्गान् संसूचयन्ति ।' इति तदुविकृती उत्पलभट्टाः। ३९। इदानीमुत्पातान् विभजन् दिव्यस्वरूपमाह-दिव्यमिति। प्रहाणाम् आदित्वा For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy